SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १३, मूलं - ८२८, [ भा. ४३३४] ३६७ चू-दो विगाहातो ततियउद्देसकगमेण पूर्ववत् ॥ मू. (८२९) जे भिक्खू अरोगियपडिकम्मं करेति, करेंतं वा सातिज्जति ॥ चू-अरोगो निरुवहयसरीरो । मा मे रोगो भविस्सति त्ति अनागयं चेव रोगपरिकम्मं करेतितस्स चउलहुं, आणादिया य दोसा । [भा. ४३३५ ] जे भिक्खू अरोगत्ते, कुज्जा हि अनागयं तु तेगिच्छं । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। चू-इमेहिं कारणेहिं अववादेण कुज्जा [भा. ४३३६ ] विहरण वायण आवासगाण मा मे व ताण वा पीला । होजा हि अकीरंते, कप्पति हु अनागयं काउं ॥ चू- विहरणं जाव मासकप्पो न पूरति ताव करेमि मा मासकप्पे पुन्ने विहरणस्स वाघातो भविस्सति । रोगे वा उप्पन्ने मा वायणाए वाघाओ भविस्सइ । विविधाण वा आवासगजोगाणं रोगमुप्पन्ने कमं असहमाणेहिं हरितादिच्छेदणं अन्नं वा किंचि गिलाणट्ठा वताइयारं करेज, अनागयं पुणकीरमाणे कम्मे फासुएण कीरमाणेव्रतभंगोन भवति, तम्हा अनागयं कप्पति काउं । एमादिकारणे अवेक्खिऊण अनागयं रोगपरिकम्मं कज्जति । जतो भन्नति [भा. ४३३७] अमुगो अमुगं कालं, कप्पति वाही ममं ति तं नातुं । तप्पसमणी उ किरिया, कप्पति इहरा बहू हानी ।। चू-ममंजप्पसरीरस्स अमुगो वाही अमुगे काले अवस्समुप्पज्जति तस्स रोगस्स अनागयं चेव किरिया कज्जति । “इहर”त्ति उप्पन्ने रोगे किरियाए कज्ज्रमाणीए बहू दोसा, दोसबहुत्ताओ य संजमहानी भवति ॥ अनागयं कज्जमणे इमे गुणा [भा. ४३३८] अप्पपरअनायासो, न य कायवहो न या वि परिहानी । न चढणा गिहीणं, नहछेज्जरिणेहि दिट्टंतो ॥ चू- अनागतं रोगपरिकम्मे कजमाणे अप्पणो परस्स य अनायासो भवति, कमे फासुएण कज्जमाणे कायवधो न भवति, न य सुत्तत्थे आवस्सगा परिहानी भवति, अनागतं जहालाभेण सणियं कज्ज्रमाणे गिहीणं चमढणा न भवति । किंच उवेक्खितो वाही दुच्छेज्जा भवति, जहा रुक्खो अंकुरावत्थाए नहच्छेज्जो भवति, विवड्ढितो पुण जायमूलो महाखंधो कुहाडेण विदुच्छेज्जो, रिणं पि अवड्ढिअं अप्पत्तणओ सुच्छेज्जं, विवड्ढियं दुगुणचउगुणं दुच्छेज्जं, एवं वाही वि अनागतं सुच्छेज्जो, पच्छा दुच्छेजो। जो सुत्तत्थेसुगहियत्थो गहणसमत्थो गहणसमत्थो यजोय गच्छोवग्गहकारी कुलगणसंघकज्जेसु य पमाणं तस्स एसा विधी । जो पुण न इमेरिसो तस्स इमा विधो [भा. ४३३९] जो पुण अपुव्वगहणे, उवग्गहे वा अपञ्चलो परेसिं । असहू उत्तरकरमे, तस्स जहिच्छा न उ निओगो ॥ चू- अभिणवाणं सुत्तत्थाणं गहणे असमत्थो, साधुवग्गस्स व वत्थपायभत्तपाणओसढभेसज्जादी एतेहिं उवग्गहं काउं असमत्थो, उत्तरकरणं तवोपायच्छित्तंवा तत्थ वि असहू, एरिसस्स परिसस्स इच्छा न नियोगो " अवस्समणागयं कायव्वं " ति ॥ मू. (८३०) जे भिक्खू पासत्यं वंदइ, वंदंतं वा सातिज्जति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy