SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ९, मूलं-५८९, [भा. २५५३] छवि-कलमादीसंगा, जे य फला जम्मि उय उडुम्मि। चू-तत्थ गया पगते कारवेंति॥ मू. (५९०) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अन्नयरं उववूहणियं समीहियं पेहाए तीसे परिसाए अनुट्टियाए अभिण्णाए अव्वोच्छिन्नाए जो तमन्नं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति॥ अहपुण एवंजाणेज्ज- "इहज्ज रायखत्तिए परिवुसिए" जे भिक्खूताएगिहाएताए पयसाए ताए उवासंतराए विहारं वा करेइ, सज्झायं वा करेइ. असनं वा पानं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिहवेइ, अन्नयरं वा अणारियं पिहुणं अस्समण-पाउग्गं कहं कहेति, कहेंतं वा सातिजति ॥ चू-क्षतात्त्रायन्तीति क्षत्रिया, अन्नतरग्गहणेन भेददर्शनं, शरीरं उपबृहयंतीति उपबृहणीया, समीहिता समीपमतिता, तं पुण पाहुडं, पेहाए प्रेक्ष्य । उववूहणिय त्ति अस्य पदस्य व्याख्या “अथे"त्ययं निपातः, उक्तः पिंडः, वसहिविसेसणो पुण सद्दो यथावक्ष्यमाणं एवं जाणेज्जा - "ज्ञा' अवबोधने, “इह" भूप्रदेशे “अज्जे"त्ति वर्तमानदिने, परिवुसे पर्युषिते वसतेत्यर्थः । जे भिक्खूतस्मिन् गृहे निकृष्टतरो अपवरकादिप्रदेशः, तस्मिन्नपिनिकृष्टतरःखद्धास्थानं अवकाशः विहारादि करेज्ज तस्सङ्का [भा.२५५४] मेहा धारण इंदिय, देहाऊणि विवज्जए जम्हा। उववूहणीय तम्हा, चउब्विहा सा उ असनादी ।। चू-शीघ्रं ग्रन्थग्रहणं मेघा, गृहीतस्याविस्मरणेन धृति धरिणा, सोतिंदियमाइंदियाणं सविसए पाडवजणणं, देहस्सोपचओ, आउसंवट्टणं, जम्हा एते एवं उववूहति तम्हा उववूहणिया । सा य चउव्विहाअसणादि । “तीसे परिसाए अनुट्ठिए" त्ति अस्य व्याख्या[भा.२५५५] आसन्नमुक्का उट्ठिय, भिन्न उ विनिग्गया ततो केई। वोच्छिन्ना सव्वे निग्गया उ पडिपक्खओ सुत्तं ॥ चू-जेणंतस्स रन्नो उववूहणिया आनिया, पिठ्ठओ त्ति वुत्तं भवति, तं जो ताए परिसाए अनुट्ठिताए गेहति तस्स का । रायपिंडो चेव सो। आसणाणि मोत्तुं उद्धडिताए अच्छंति, ततो केति निग्गता भिण्णा, असेसेसुं निग्गतेसु वोज्छिन्ना, एरिसे न रायपिंडो । पडिपक्खे सुत्तं - अनुट्ठिताए अभिण्णाए अव्वोच्छिण्णाए इत्यर्थः ।। [भा.२५५६] रन्नो उववूहणिया, समीहितो वक्खडा त दुविहातु। छिन्नाच्छिन्ने तत्थ उ, दोसा ते तं च बितियपदं ॥ चू-उवक्खडा अनुवक्खडाय।ओदनकुसणादि उवक्खडाय, खीरदहिमादि अनुवक्खडा, सव्वेसुपरिविढेसु छिन्ना परिविस्समाणी अच्छिन्ना साउववूहणिया।तीए परिसाए अनुवट्टिताए अभिण्णाए अव्वोच्छिन्नाए उववूहणियाए घेप्पमाणीए तेचेव भद्दपंते दोसा तंचेव बितियपदं॥ [भा.२५५७] राया उ जहिं उसिते, तेसु पएसेसु बितियदिवसादि। जे भिक्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं ।। [भा.२५५८] असनादी वाहारे, उच्चारादीणि वोसिरेज्जा वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy