________________
२७६
निशीथ-छेदसूत्रम् -२-११/७३८
[भा.३७४४] बाले वुड्ढे किवे, जड्डे मत्ते यजुंगियसरीरे ।
गच्छे पव्वइयाणं, संवासो एगतो भइतो॥ चू-बालवुड्डाकारणेपव्वाविया, कीवोअभिभूतो, सरीरजड्डो, उम्मत्तो, सरीरजुंगितो, अदंसणो, एते सव्वो पव्वाविया संता एरिसाजाता । एतेसिंसंवासो एक्कतोचेव, न पुढो।जदितेअन्नवसहीए ठविखंति तो ते विसादं गच्छंति, तम्हा गच्छगता चेव विधीए परियट्टिजति । गुविणी कहंचि अनाता पव्वाविता जहा - करकंडुमाता पउमविता । पडिनीएण वा जहा पेढालेण जेट्ट । सा विहीए भावितसडकुलेसुसंगुप्पति, सड्डा निसेसवट्टमाणि च वहंति, अंतरंतरे साहवो य ॥ [भा.३७४५] जिनवयणपडिक्कुटे, जो पव्वावेति लोभदोसेणं ।
चरितट्ठी य तवस्सी, लोवेति तमेव तु चरित्तं ॥ चू-अडयालीसं पडिकुट्ठ सिल्ललोभेण अप्पणो चरित्तवुद्दिनिमित्तं परो पव्वावितो अप्पणो विचरित्तघायं करेंति । इमं बितियपदं[भा.३७४६] पव्वाविओ सियत्ति य, सेसंपणगंअनायरणजोग्गं ।
अहवा समायरंतो पुरिमपदनिवारिते दोसे। चू-जति अणलो पव्वावितो "सिअ"त्ति अजाणया जाणया वा कारणेण सेसं पणगं नायराविज्जति ।तंच इमं मुंडावण सिक्खावण उट्ठवण संभुंजण संवासे त्ति । सो एयस्स पणगस्स नायरणजोगो । अध आयरावेति तो पव्वावणपदे पुव्ववन्निए दोसे पावति- जत्थ जत्थ चउगुरु तत्थ तत्थ सुत्तणिवातो । सेसा पच्छित्ता सीसविकोवणट्ठ कहिया॥
मू. (७३९)जे भिक्खू नायगंवा अनायगंवा उवासगंवा अनुवासगं वा अनलं उवट्ठवेइ उवट्ठवेंतं वा सातिजति ॥ [भा.३७४७] नायगमनायग वा, सावगमस्सावगंतुजे भिक्खू ।
. अनलमुवट्ठवेई, सो पावति आणमादीणि॥ चू- सूत्रार्थ पूर्ववत् । अणलं उव्वट्टवेतस्स आणादी दोसा चउगुरुगं च । चिट्ठउ ताव उवट्ठवणाविही । पव्वावणाविही ताव नाउमिच्छामि॥ [भा.३७४८] पुच्छा सुद्धे अट्टा, वा सामाइयं च तिक्खुत्तो।
सयमेव उ कायव्वं, सिक्खा य तहिं पयत्तेणं ।। चू-जाव उवठ्ठति पव्वज्जाए सो पुच्छिज्जति - “कोसि तुमं, किं पव्वयसि, किं च ते वेरग्गं? एवं पुच्छितो जति अनलो न भवति तो सुद्धो पव्वज्जाए कप्पणिज्जो । ताहे से इमा साहुचरिया कहिनति॥ [भा.३७४९] गोयरमचित्तभोयणसज्झायऽण्हाणभूमिसेज्जादी।
अब्भुवगय थिरहत्थो, गुरू जहन्नेण तिण्णट्टा ॥ चू-गोयरेतिदिने दिनेभिक्खं हिंडियव्वं । जत्थजंलब्भइतंअचित्तंघेत्तव्यं,तंपिएसणादिसुद्ध, आनियं पि बालवुड्डसेहादिएहिं सह संविभागेण भोत्तव्यं । निच्चं सज्झायज्झाणपरेण होयव्व । सदा अण्हाणगं, उदुबद्धे सया भूमिसयणं, वासासुफलगादिएसुसोतव्वं । अट्ठरससीलंगसहस्सा घरेयव्वा, लोयादिया यकिलेसाअनेगे कायव्वा । एयं सव्वं जतिअब्भुवगच्छति तोपव्वावेयव्यो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org