SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उद्देश : ११, मूलं - ७३८, [भा. ३७३६] २७५ चू- जो ओहिमादिअतिसयनाणी जाणति एस नित्थारगो जुगप्पहाणो होहिति दोसा य न केति भविस्संति, तेन अतिसयी दिक्खंति । अह जाणाति होहिंति दोसा तो न पव्वावेति । एस भयणा । अमूढलक्खो वा आयरिओ अमोहहत्थो जं सो पव्वावेति सो अवस्सं नित्थरति न य केति दोसा उप्पज्जंति तं च नान्यत्र नयन्तीत्यर्थः ।। सेहनिप्फेडिता अट्ठरस पुरिसेसु त्ति गतं । इदानिं नपुंसया दस ते पुरिसेसु चेव वृत्ता नपुंसगदारे । जे जति पुरिसेसुं वुत्ता ते चेव इहं पि। किं कतो भेदो भन्नति - तहिं पुरिसाकिती, इह गहणं सेसयाण भवे । इदानिं "वीसं इत्थीओ, तस्स बालादी - - अट्ठर इत्थीतो जहा पुरिसा । इदानिं गुव्विणी बालवच्छा य [भा. ३७३७] धू- जे एते हेट्ठा अनलाणं बालादी दोसा वन्निया ते गुव्विणी बालवच्छाए भाणियव्वा । कहं ? उच्यते - गुव्विणीए बालदोसो भविस्सो, बालवच्छाए पुण वट्टमाणो चेव बालदोसो, नपुंसगा वि ते होज्जा ॥ सेसा वि भइयव्वा इमे मोत्तुं [भा. ३७३८] मोत्तूण नवरि वुडं, सरीरजड्डुं च चोरमवगारिं । जे केइ अनलदोसा, पुव्वं भणिता मए समासेणं । ते चेव अपरिसेसा, गुव्विणि तह बालवच्छाए । दासमनत्तं च तहा, ओबद्धाती य जे पंच ॥ चू- उब्बद्धाइ पंच इमे - उब्बद्धगो भयगो सेहनिप्फेडिया गुव्विणी बालवच्छा य । एतेसु सव्वेसु न भवंति ॥ [भा. ३७३९] अवसेसा पुण अनला, भइयव्वा तह य गुव्विणा य भवे । कायभवत्थो बिंबं, विकित वेयणम्मि व मरेज्जा ॥ चू- अविसेसा सिय अत्थि सिय नत्थि । इमे गुव्विणीते चेव दोसा, स्त्रीकाये भवति आस्था कायभवस्थो उक्कोसेण द्वादशवर्षाणि गर्भत्वेन तिष्ठतीत्यर्थः । हस्त-पाद-कर्ण-नासाक्षिविवर्जितं बिंबं मृगावती पुत्रवत्, वैकृतं सर्पादिवत् भवेत्, पसवकाले वेदनाए वा मरेज्ज ॥ [भा. ३७४०] सामन्नतरं, अनलं जो नायगाइ पव्वावे । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- अनल व्वावेंतस्स इमं पच्छित्तं भ. (३७४१ ] तेने कीवे रायाऽवगारिदुट्टे य जुंगिते दासे । से गुव्विणि मूलं, सेसे चतुरो सवित्थारा ॥ चू- "सेहे "त्ति सेहनिप्फेडिया एएसु जहुद्दिट्ठेसु मूलं सेसेसु सव्वेसु चउगुरुगा सवित्थारा ॥ अहवा - अन्नपरिवाडीते इमं भन्नइ - अहवा [भा. ३७४२ ] [भा. ३७४३ ] कीवे दुट्ठे तेने, गुव्विणि रायावगारि सेहे य । मूलं चउ पारंची, मूलं वा होति चउगुरुगा ॥ चू- कीवे मूलं दुट्ठदिसु चउसु पारंचियं । अहवा दुट्ठदिएसु चेव चउसु मूलंतेने व चउगुरुगा ॥ Jain Education International - - सुत्तनिवातो एत्थं, चउगुरुयं जेसु होति ठाणेसु । उच्चारितत्थसरिसा, सेसा तु विकोवणट्ठए ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy