SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७४ कहं वा निष्फडेंतो ततियव्वतं अतिचरति ? [भा. ३७२८] अपडुप्पण्णो बालो, बिअट्ठवरिसूणी अहव अणिविट्टे । अम्मापितु-अविदिन्नो, न कप्पति तत्थ वऽन्नत्थ ।। चू- अपडुप्पण्णो अट्ठवरिसो किंवाधिको वा बिअट्ठवरिसूणं वा सोलसवरिसूणं अवंजणजातं । अहवा - अनिविट्टं अविवाहितं एतप्पगारं अम्मापितिअविदिन्नं । तत्थ वा गमे अन्नत्थ नेतुं न कप्पति पव्वावेतुं । अह निप्फेडे तो तं निप्फेडगतेनं वियाणाहि ।। इमे एत्थ तेनगविगप्पा [भा. ३७२९] चू- इमं वक्खाणं [भा. ३७३०] निशीथ-छेदसूत्रम् -२-११/७३८ तेने य तेनतेने, पडिच्छगपडिच्छगे य नायव्वे । एते तु सेहनिप्फेडियाए चत्तारि उ विगप्पा ॥ जो तं तु सयं नेती, सो तेनो होति लोगउत्तरिते । भिक्खातिए गतम्मि उ, हरमाणो तेनतेनो उ ॥ चू- अपडुप्पन्नं बालं हरतो तेनो । स तेनो तं सेहं बाहिं गामादियाण ठवेत्ता अप्पण्णा भिक्खस्स पविट्टे, एत्यंतरे जो तं सेहं अन्नो उप्पोसेत्ता हरति सो तेनतेनो ॥ [भा. ३७३१] तं पुण पडिच्छमाणो, पडिच्छतो तस्स जो पुणो मूला । हति एगंतरितो, पडिच्छगपडिच्छगो सो उ ॥ चू-तेनस्स तेनतेनस्स वा जो पडिच्छति स पडिच्छगो, पडिच्छगस्स जो पुणो अन्नो पडिच्छाति स पडिच्छगपडिच्छगो भण्णति । इह संतरमेव एगंतरं भण्णति । अन्ने भणंति- “गेण्हति एगंतरिउ " त्ति, तेनस्स पडिच्छमाणो तेनपडिच्छओ एक्केकेण अंतरिता पडिच्छगा भवंतीत्यर्थः ॥ सेहनिप्फेडियं करेंतस्स चउगुरुं । आणादी दोसा इमे य [ भा. ३७३२] अम्मा पियरो कस्स ति, विपुलं घेत्तूण अत्थसारं तु । रायादीणं कहए, कहियम्मि य गिण्हणादीया || विप्परिणमेव सण्णी, कोई संबंधिणो भवे तस्स । [भा. ३७३३] विप्परिणता य धम्मं, मुएज्ज कुज्जा व गहणादी ।। चू- सेहमवह नातुं सन्नी विपरिणमेज्जा, सेहस्स वा संबंधी ते य विपरिणता धम्मं मुएज, रायमादिहिं वा गहणादि कारवेज्जा ॥ [भा. ३७३४] निप्फेडणे सेहस्स तु, सुयधम्मो खलु विराहितो होति । सुयधम्मस्स य लोवा, चरित्तलोवं वियाणाहि ॥ [भा. ३७३५] आयरिय उवज्झाया, कुलगणसंधो तहेव धम्मो य । सव्वे वि परिच्चत्ता, सेहं निप्फेडयंतेनं ॥ Jain Education International चू- रायादि रुट्ठे स तेसिं कडगमद्दं करेज । तम्हा मातापित्रेण अदत्ता सेहनिप्फेडिया न कायव्वा ॥ बितियपदेण य करेज्जा । “अतिसेसगम्मि भयणे" त्ति अस्य व्याख्या [भा. ३७३६ ] होहिति जुगप्पहाणो, दोसा य न केयि तत्थ होहिंति । तेन तसेसी दिक्खे, अमोहहत्थो उ तत्थेव . । For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy