SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उद्देश : १०, मूलं - ६२१, [ भा. २८५० ] [भा. २८५०] तं चेव निट्ठवेती, बंधण निच्छुभण कडगमद्दो वा । आयरिए गच्छम्मिय, कुलगणसंधे य पत्थारो ॥ चू- तं संजयं निट्ठवेति व्यापदयति बंधति वा, वसहि-निवेसण - गाम-नगर- देस- रज्जातो वा णिच्छुभति घाडयतीत्यर्थः, जंतेण वा पीलति । अहवा - कडगमद्दो एगस्स रुट्ठो सव्वं चेव गछं व्यापादयति । जहा खंदगगच्छो पालएण । अहवा - आयरियाण बंधण-निच्छुभण-कडगमद्दं करेति, एवं कुलसमवायं दातुं कुलस्स करेति । एवं गणस्स संघस्स एस पत्थारो । अह एगं अणेगे वागामे नगरे पंथे वा जंजत्थ पासति तं तत्थेव व्यापादयति । एस पत्थारो भण्णति ॥ एवं गागिणो वच्चंतस्स आरोवणा दोसा य भणिया । इदानिं सहायसहियस्स आरोवणा भण्णति[भा. २८५१] संजयगणे गिहिंगणे, गामे नगरे य देसे रज्जे य । अहिवति रायकुलम्मिय, जा जहिं आरोवणा भणिता ।। - बहू संजते मेलेत्ता तं संजयगणं सहायं गेण्हति । एवं गिहिगणं । तं पुन गामं नगरं देसं रज्जं, अहिपति त्ति अह एतेसिं चेव अधिवा सहाया, ते गेण्हंति । अन्नं वा किं चि रायकुलं सहायं गेहति, जहा सगा कालगऽज्ज्रेण । एगागिणो जा संकप्पादिगा आरोवणा भणिता इहावि सच्चेव दट्ठव्वा ॥ [भा. २८५२] संजयगुरू तदहिवो, गिही तु गाम पुर देस रज्जे वा । एएसिं चिय अहवा, एगतरजुओ उभयओ वा ।। १०३ - संजयाणं जो गुरू सो तदधिवो भण्णति । अहवा- संजताण अधिवो गुरू । गिहीण तदधिवो गिहत्थो भवति। तुशब्दो विकल्पे, पासंडी चेत्यर्थः । गाम-पुर-देस- रज्जाण जे अधिवा भण्णंति - गामस्स गामउडो व्यापृतक् इत्यर्थः । पुरस्स सेट्ठी कोट्ठवालो वा, देसस्स देसकुट्ठो वा, देसव्यापृतको वा, रजस्स महामंत्री, राजा वा, एतेसिं एगतरेण उभएण वा संजुत्तो गच्छति ॥ "जा जहिं आरावणा भणिता" अस्य व्याख्या - संजयगणेण तदधिवेण वा सहितो वच्चामि त्ति संकप्पे चउलहुँ । [भा. २८५३ ] तहिं वञ्चंते गुरुगा, दोसु उ छल्लहुग गहणे छग्गुरुगा । उग्गिन्न पहरण, छेदो मूलं जत्थ वा पंथे ॥ चू- एगतरोभएण वा संजते पदभेदातिपंथे वच्चंतस्स चउगुरुं, पहरण-मग्गणदिट्ठे य दोसु पदेसु छलहुँ, गहिए छग्गुरु, उग्गिन्नपहरिएसु दोसु पदेसु जहासंखं छेदो मूलं च, परितावणादियं पंथे वा पुढवादियं सव्वं दट्ठव्वं । गिहत्थादिएहिं एगतरोभयसहितो गच्छामि त्ति संकप्पेति चउगुरुं, पदभेदादिपंथे पहरणमग्गणे य दोसु वि पदेसु छल्लहुं । शेषं पूर्ववत् । एवं भिक्खुस्स भणियं ॥ [ भा. २८५४ ] एसेव गमो नियमा, गणि आयरिए य होइ नायव्वो । नवरं पुण नाणत्तं, अणवट्टप्पो य पारंची ॥ चू- उवज्झाए आयरिए य एसेव विधी । नवरं- हेट्ठा पदं हुसति उवरिं अणवट्ठ-पारंचिया भवंति । अहवा - तवारिहा सारिसा चेव, उवज्झायस्स मूलठाणे अणवट्ठो, आयरियस्स पारंचियं ॥ तवारिहाण इमो विसेसो [भा. २८५५ ] भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं । उवज्झाए आयरिए, दोहिं गुरुगं तु नाणत्तं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy