________________
उद्देशक :
: ११, मूलं - ७३९, [भा. ३७६६ ]
२८१
दो थेरा खुड्डगो य एगो एत्थ उवट्ठवणा, अह दो खुड्डा थेरो य एगो पत्तो, एगे थेरे अपाव माणम्मि ।। इत्थ इमं गाहासुतं
[भा. ३७६७ ]
दो पत्त पिया पुत्ता, एगस्स उ पुत्तो पत्त न उ थेरो । गहितो स पंच वियरति, राइणिओ होउ एस वि ता ॥
चू- पुव्वद्धं कंठं । आयरिएहि वसभेहिं वा पन्नवणं गाहितो वितरति, सयंवा वितरति, ताहे खुड्डगो उवट्ठविजति, अनिच्छे रायदिट्ठतं पन्नवणा तहेव, इमो विसेसो । सो अपत्तथेरो भण्णति - एस ते पुत्त परममेधावी एत्तो उवट्ठविज्जउ, जइ तुमं न विसज्जेसि तो एते दो वि पित्ता पुत्ता रातिनिता भविस्संति, तं एयं विसज्जेहि, एस वि ता होउं एतेसिं राइमिउ त्ति । अतो परं अनिच्छे तहेव विभासा । इदानिं पच्छद्धं - रन्नो अमच्यो य समगं पव्वाविता जहा पिता पुत्ता तहा असे सं भाणियव्वं । आदिग्गहणेणं सेट्ठिसत्थवाहाणं रन्ना सह भाणियव्वं । संजतिमज्झेवि दोण्हं माताधितीणं, दोह य माताधिती जुवलयाणं, महादेवी अमच्चीण य, एवं चेव सव्वं भाणियव्वं ॥ राया रायाणो वा, दोन्नि वि समपत्त दोसु ठाणेसु । ईसर सेट्ठि अमच्चे, निगम घडा कुल दुवे चेव ।।
[भा. ३७६८ ]
चू- रायारायाणो त्ति एगो राया, बितिओ रायराया सम पव्वाइया । एत्थ वि जहा पितापोत्ताणं तहा दट्ठव्वं, एतेसिं जो अहियरो रायादि इतरम्मि अमच्चादिए ओमे पत्ते उवट्टाविजमाणे अपत्तियं करेज्जा, पडि भज्जेज्ज वा, दारुणसभावो वा उदुरुसेज्जा, ताहे सो अप्पत्तो वि इतरेहिं समं उवट्ठविज्जति ॥ [भा. ३७६९] एएहि कारणेहिं, अज्झयनुद्देसमाइए काउं । अनधी विकत्ता, उवट्टवेऊण संभुंजे ॥
चू- अहवा - राइत्ति जत्थ एगो राया सो अमच्चादियाण सव्वेसिं राइणितो कज्जति । रायाणो त्ति दुप्पभिति रायाणो समं पव्वइया समं च पता ते उवट्ठविज्जंता समरातिणिया कायव्व त्ति दोसु पासेसु ठाविनंति ।। एसेवऽत्थो भण्णति
[ भा. ३७७०]
समगं तु अनेगेसू, पत्तेस् अनभिओगमावलिया ।
एगतो दुहतो व ठिता, समराइणिया जहासण्णा ।।
चू- पुत्तादिसंबंधिणो असंबंधेसु बहुसु समगं उवट्ठविज्ज्रमाणेसु गुरुणा अन्त्रेण वा अभियोगो न कायव्वो “इओ इओ दाह" त्ति । एवं एगतो दुहतो वा ठितेसु जो जहा गुरुस्स आसन्नो सो तहा जेट्ठे उभयपासट्ठियसमा समाराइणिया । एवं दो ईसरा, दो सेट्ठी, दो अमच्चा, “निगम "त्ति दो वणिया, “घड" त्ति गोट्टी दो गुट्टीओ गोट्ठीया वा पव्वतिया, दो महाकुलेहिंतो पव्वइया, सव्वे समा समरातिणिया कायव्वा, एतेसिं चेव पुव्वपत्तो, पुव्वं चेव उवट्ठवेयव्वा ॥
[भा. ३७७१] ईसिं अधोणता वा, वामे पासम्मि होति आवलिया ।
अहिसरणम्मि उ वड्डी, ओसरणे सो व अन्नो वा ॥
चू-ते उवट्ठविज्जमाणा गुरुणो वामपास ठितो एगो अणेगा वा ईसिं अधो ओणता - गजदंतवत् अवनता इत्यर्थः । “अहिसरणे" त्ति ते जदि गुरुं तेन अग्गतो वा सरंति तो गच्छवुड्डी - अन्योऽपि प्रव्रजतीत्यर्थः । अह पच्छतो बाहिरेण वा ओसरंति तो सो वा अन्नो वा उन्निक्खमति, ओदायि वा एवं निमित्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org