________________
१७०
निशीथ-छेदसूत्रम् -२- १०/६५० रयकाले सव्वधण्णाणिखलधाणेसुकतानि, ताहे अग्गी दिन्नो । एवं तेन सत्त वरिसाणि झामिता खलधाणा।ताहे अट्ठमेवरिसे दुरूवगगामेल्लएहिंमल्लजुद्धमहे वट्टमाणोभाणगो भणितो-धोसिहि भो जस्स अम्हेहिं अवरद्धं तं खामेमो, जंच गहियं तं देमो, मा अम्ह सस्से दहउ । ततो भाणएण उग्घोसियं ॥ ततो कुंभकारेण भाणगो भणितो भो इमं घोसेहि[भा.३१८१] अप्पिणह तं बइल्लं, दुरूवगा तस्स कुंभकारस्स।
मा भेडइहितिधण्णं, अन्नाणि वि सत्त वरिसाणि ॥ चू-भाणगेण उग्घोसियंतं। तेहिंदुरूवगव्वेहि सो कुंभकारो खामितो। दिन्नो य से बइल्लो। इमो य से उवसंहारो - जति ता तेहि असंजतेहिं अन्नाणीहिं होतेहिं खामियं तेन वि खमियं, किमंगपुण संजएंनाणीहिंयोजकयंतंसव्वंपज्जोसवणाएखामेयव्वंच, एवं करतेहिं संजमाराधना कता भवति ।। अहवा- इमो दिलुतो पजोगो त्ति[भा.३१८२] चंपा अनंगसेनो, पंचऽच्छर थेर नयण दुम वलए।
विह पास नयन, सावग, इंगिणि उववाय नंदिवरे ।। [भा.३१८३] बोहण पडिमोद्दायण, पभाव उप्पाय देवदत्तद्दे।
मरणुववाते तावस, नयन तह भीसणा समणा ॥ [भा.३१८४] गंधारगिरी देवय, पडिमागुलियागिलाणपडियरणं ।
पज्जोयहरण पुक्खर, रणगहणे नामओ सवणा॥ चू- इहेव जंबुद्दीवे अड्डभरहे 'चंपा' नाम नगरी, 'अनंगसेनो' नाम सुवण्णगारो । सो य अतीव थीलोलो । सो यजं रूववइंकण्णं पासति तंबहुंदविणजायं दाउंपरिणेइ । एवं किल तेन पंच इत्थिसया परिणीया । सो ताहिं सद्धिं माणुस्सए भोगे भुंजमाणो विहरइ । इतो य 'पंचसेलं' नाम दीवं । तत्थ 'विजुमाली' नाम जक्खो परिवसइ । सो य चुतो । तस्स दो अग्गमहिसीतो - 'हासापहासा' य । ताओ भोगस्थिणीतो चिंतेति - किंचि उवप्पलोभेमो । ताहिं य दिट्ठो 'अनंगसेनो' । सुंदरे रूवे विउव्विऊण तस्स असोगवणियाए' निलीणा । ताओ दिट्ठातो अनंगसेनेन । ततो य तस्स मणक्खेवकरे विब्ममे दरिसेंति । अक्खितो सो ताहिं, हत्थ पसारेउमारद्धो।
ताहे भणितो- “जतिते अम्हेहिं कजं तो पंचसेलदीवं एजह" त्ति भणित्ता-ताओ अदंसणं गता । इयरो विविहप्पलावीभूओ असत्थो रन्नो पन्नगारं दाऊण उग्घोसणपडहं नीनावेति इमं उग्घोसिज्जति - “जो अनंगसेनयं पंचसेलं दीवं पावेति तस्स सो दविणस्स कोडिं पयच्छति” एवं घुस्समाणे नावियथेरेण भणियं- “अहं पावेमि"त्ति, छिक्को पडहो । तस्स दिन्ना कोडी । तं दुवे गहियसंबला दूरूढा नावं । जाहे दूरं गया ताहे नाविएण पुच्छितो - किं चि अग्गलो जलोवरि पासंसि? तेन भणियं “नाव"त्ति । जाहे पुणो दूरंगतो ताहे पुणो पुच्छति, नेतेन भणियं-किंचि माणुससिरप्पमाणं घणंजण-वण्णं दीसति। ___ नाविएण भणियं - एस पंचसेलदीवणगस्स धाराए ठितो वडरुक्खो । एसा नावा एतस्स अहेणजाहित्ति, एयस्सपरभागेजलावत्तो।तुमंकिंचि संबलंघेत्तुंदक्खो होउंवडसाल विलग्गेजसि। अहंपुण सह नावाएजलावत्ते गच्छीहामि।तुमंपुणजाहे जलं वेलाए उअत्तं भवतिताहेनगधाराए णगं आरुभित्ता परतो पच्चोरुभित्ता पंचसेलयं दीवं जत्थ ते अभिप्पेयं तत्थ गच्छेजसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org