________________
उद्देशक : १०, मूलं - ६५०, [भा. ३१७६ ]
१६९
उक्तो चोदगाह - “उदुबद्धे कि असमितेन भवितव्वं ? जेण वासासु पंचसु वि समितीसु उवउत्तेण भवियव्वमिति भणसु ?” आचार्याह
[भा. ३१७७] कामं तु सव्वकालं, पंचसु समितीसु होति जतियव्वं । वासासु अहीकारो, बहुपाणा मेदिणी जेणं ॥
धू- “कामं तु” । काममवधृतार्थे, यद्यपि सर्वकालं समितो भवति तहावि वासासु विसेसेण अहिकारो कीरइ जेणं तदा बहुपाणा मेदिणी आगासं च । मेदिणि त्ति पुढवी एवं ताव सव्वासिं सामण्णं भणियं ॥ इदानिं एक्केक्काए समितीए दोसा भणंति
[भा. ३१७८ ] भासणे संपातिवहो, दुप्पेओ नेहछेदु ततियाए । इरितचरिमासु दोसु य, अपेह अपमजणे पाणा ॥
चू-‘“भासणे’त्ति भासासमितीते असमियस्स असमंजसं भासमाणस्स मक्खिगातिसंपातिमाण मुहे पविसंताण वधो भवति, आदिग्गहणातो आउक्कायफुसिता सचित्तपुढविरतो सचित्तवाओ य मुहे पविसति । “ततिया" एसणासमिती पडिक्कमणऽज्झयणे सुत्ताभिहितानुक्कमेण वासासु उवउत्तस्स वि विराहणा, किं पुण अनुवउत्तस्स । उदउल्लपुरेकम्माणं च हत्थमत्ताणं नेहच्छेदं दुक्खं जाणंति स्निग्घकालत्वात् दुर्ज्ञेयो दुर्विज्ञेय आउक्काइयच्छेदो परिणती - अचित्ती भवतीत्यर्थः ।
"इरिए" - इरियासमितताए अनुवउत्तो छज्जीवनिक्काए विराहेति । “चरिमासु दोसु"त्ति - आयाणनिक्खेवणासमिती पारिट्ठावणियासमिती य, एताओ दो चरिमाओ । एयासु अनुवउत्तो जइ पडिलेहणपमज्जणं न करेति दुप्पडिलेहिय- दुप्पमञ्जियं वा करेति न पमज्जति वा, एयासु वि एवं छज्जिवनिकायविराहणा भवति । पंच समितीओ उदाहरणाओ जहा आवस्सए ॥ [भा.३१७९] मण-वयण- कायगुत्तो, दुच्चरियातिं व निच्चमालोए ।
अहिकरणे तु दुरूवग, पज्जोए चेव दुमए य ।
- मणे वाया कारण य गुत्तो भवति । गुत्तीणं उदाहरणा जहा 'आवस्सए' । जं किं चि मूलगुणे उत्तरगुणेसु समितीसु गुत्तीसु वा उदुबद्धे वासासु यदुच्चरियं तं वासासु खिप्पं आलोएयव्वं । इदानिं - ‘“अधिकरण” त्ति - अधिकरणं कलहो भण्णति, तं च जहा 'चउत्थोद्देसे' वण्णियं तहा इहावि सवित्थरं दट्ठव्वं । तं च न कायव्वं, पुव्वुप्पन्नं च न उदीरियं वं । पुव्वुप्पन्नं जइ कसायुक्कडताए न खामित तो - पज्जोसवणासु अवस्सं विओसवेयव्वं । अधिकरणे इमे दिनंता दुरूवगामोवलक्खियं, पोतो, दमओ य ॥ तत्थ " दुरूवग" त्ति उदाहरणं - आयरियजणवयस्स अंतग्गामे एक्को कुंभारो । सो कुडगाणं भंडिं भरिऊण पञ्चंतगा दुरूतगं नामयं गतो । तेहिं य दुरूतगव्वेहिं गोहेहिं ए बइल्लं हरिउकामेहिं भण्णति
[भा. ३१८०] एगबतिल्लं भंडिं, पासह तुब्भे वि इज्झतखलहाणे ।
हरणे ज्झामण भाणग, घोसणता मल्लजुद्धेसु ॥
चू- "भो भो पेच्छह इमं अच्छेरं, एगेण बइल्लेण भंडी गच्छति । तेन वि कुंभकारेण भणिय"पेच्छह भो इमस्स गामस्स खलहाणाणि इज्झंति” अतिगया भंडी गाममज्झे ठिता । तस्स तेहिं दुरूवगव्वेहिं छिद्दं लभिऊण एगो बइल्लो हडो । विक्कयं गया कुलाला, ते य गामिल्लया जातिता - देह इल्लं । ते भांति - तुमं एक्केण चेव बइल्लेण आगयो । ते पुणो जातिता । जाहे न देंति ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org