________________
१८०
निशीथ-छेदसूत्रम् -२-१०/६५०
[भा. ३२०२] पच्छित्तं पहुपाणा, कालो बलिओ चिरं च ठायव्वं । सज्झाय-संजम तवे, धणियं अप्पा नियोतव्वो ।
चू- अट्ठसु उदुबद्धिएसु मासेसु जं पच्छित्तं संचियं न वूढं तं वासासु वोढव्वं । किं कारणं तं वासासु वुझे ? भण्णते - जेण वासासु बहुपाणा भवंति, ते हिंडतेहिं वहिज्जंति, सीयाणुभावेण य कालो बलितो, सुहं तत्थ पच्छित्तं वोढुं सक्कति । एगक्खेत्ते चिरं अच्छियव्वं तेन वासासु पच्छित्तं वुज्झति । अवि य सीयलगुणेण बलियाई इंदियाई भवंति । तदप्पनिरोहत्थं तवो कज्जति । पंचप्पगारसज्झाए उज्जमियव्वं, सत्तरसविहे य संजमे, बारसविहे य तवे अप्पा घनियं सुदु निओएयव्बो, निरंजितव्यमित्यर्थः ॥
[भा. ३२०३ ] पुरिमचरिमाण कप्पो, तु मंगलं वद्धमाणतित्थम्मि । तो परिकहिया जिनगण-हरा य थेरावलिचरितं ॥
चू- पुरिमा उसभसामिणो सिस्सा, चरिमा वद्धमाणसामिणो । एतेसिं एस कप्पो चेव जं वासासु पज्जोसविज्जंति, वासं पडउ मा वा । मज्झिमयाणं पुण भणितं पज्जोसवेंति वा न वा, जति दोसो अत्थि तो पज्जोसवेंति, इहरहा नो । मंगलं च वद्धमाणसामितित्थे भवति । जेण य मंगलं तेन सव्वजिणाणं चरितातिं कहिज्जुंति, समोसरणाणिय, सुघम्मातियाण थेराणं आवलिया कहिज्जति ।। एत्थ सुत्तणिबधे य इमो कप्पो कहिज्जति
[भा. ३२०४ ] सुत्त जहा निबंधो, वग्घारियभत्तपाणमग्गहणं । नाट्ठि तवस्सी नहियासि वग्घारिए गहणं ॥
छू-नो कप्पति निग्गंथाण वा निग्गंधीण वा बग्घारिय- वुट्ठिकायंसि गाहावति कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । कप्पइसे अप्पवुट्ठिकार्यंसि संतरुत्तरंसि गाहावइकुलं भत्ता वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । वग्घारियं नाम जं तिन्नवासं पडति,
त्थ वा नेव्वं वासकप्पो वा गलति, जत्थ वासकप्पं भेत्तूण अंतो काओ य उल्लेति, एयं वग्घारियं वासं । एरिसे न कप्पति भत्तपाणं घेत्तुं । सुत्ते जहा निबंधो तहा न कल्पते इत्यर्थः । अवग्घारिए पुण कप्पंति भत्तपाणग्गहणं काउं । कप्पति से अप्पवुट्टिकायंसि संतरुत्तरंसि, संतरमिति अंतरकप्पो, उत्तरमिति वासकप्पकंबली ।
इमेहिं कारणेहिं बितियपदे वग्घारियवुट्टिकाये वि भत्तपाणग्रहणं कजति " नाणट्ठी” पच्छद्धं । “नाणट्ठि”त्ति जदा को ति साहू अज्झयणं सुत्तक्खंधमंगं वा अहिज्जति, वग्घारियवासं पडति, ताहे सो वग्घारिए वि हिंडति । 'तवस्सी" त्ति अहवा छुहालू अनधियासो वग्घारिए हिंडति । एते तिन्निहि वग्घारिते संतरुत्तरा हिंडंति । संतरुत्तरस्य व्याख्या पूर्ववत् । अहवा - इह संतरं जहासत्तीए चउत्थमादी करेंति । उत्तरमिति “बालेसुत्तादिए” न अडंति ॥
[भा. ३२०५] संजमखेत्तचुयाणं, नाणतिवस्सि - अनहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जइयव्वं ॥
घू-संजमखेत्त-चुयाजे नाट्ठि तवस्सी अनधियासी य जो, एते सव्वे भिक्खाकाले उत्तरकरणेण भिक्खगहणं करेंति । केरिसं पुण संजमखेत्तं
[भा. ३२०६] उन्नियवासाकप्पा, लाउयपातं च लब्भती जत्थ । सज्जा एसणसोही, वरिसइकाले य तं खेत्तं ॥
For Private & Personal Use Only
Jain Education International
·
www.jainelibrary.org