SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ निशीथ-छेदसूत्रम् -२-९/५८६ सुवण्णभायणं, जत्थ उदगादि पानं सा पाणसाला भण्णति, खीरघरं खीरसाला, जत्थ धण्णं दभिजति सागंजसाला, उवक्खडणसाला महाणसो, पुव्वदिढेपुच्छा, अपुव्वेगवेसणा, अपुच्छंतस्स का ।इमा निजुत्ती[भा.२५३३] छद्दोसायतणे पुण, रन्नो अविजाणिऊण जे भिक्खू । चउराय-पंचरायं, परेण पविसाणमादीणि ॥ [भा.२५३४] कोट्ठागारा य तहा, भंडागारा य पानगारा य। खीर-घर-गंज-साला, महानसाणंच छायतणा॥ चू-जत्थ सण-सत्तरसाणि घण्णाणि कोट्ठागारो । भंडागारो जत्थ सोलसविहाइं रयणाई। पानागारं जत्थ पाणियकम्मं तो सुरा-मधु-सीधु-खंडगं-मच्छंडिय-मुद्दियपभित्तीण पानगाणि । खीरघरंजत्थ खीरं-दधि-नवनीय-तक्कादीणि अच्छंति।गंजसालाजत्थ सण-सत्तरसाणि-धण्णाणि कोट्टिजंति । अहवा - गंजा जवा ते जत्थ अच्छंति सा गंजसाला । महानससाला जत्थ असनपान-खातिमादीणि नानाविहभक्खे उवक्खडिजंति ॥ एतेसुइमे दोसा[भा.२५३५] गहणाईया दोसा, आययणं संभवो त्ति वेगट्ठा। दिद्वेयर पुच्छि गविसण गंजसाला उ कुट्टणिया ॥ धू-गहणादियाणं दोसाणं आययणं ति वा संभवट्ठाणं ति वा एगटुं, पुव्वदिढे पुच्छा तत्येव ताणिजत्थपुरा आसीत्यर्थः, “इतरे"-अदिढे गवसणं-कवतियाणि? कतोमुहाणि वा? कम्मि वा ठाणे? किं चिंधाणि वा? शेषं गतार्थम् ॥ [भा.२५३६] पढमे बितिए ततिए, चउत्थमासावि चउगुरू अंते। उच्चातो पढमदिने, बितिया एगेसि तापंच ॥ चू-जत्थ पढमदिवसे न पुच्छति मासलहुं, बितियदिवसे न पुच्छति मासगुरुं, ततियदिवसे न पुच्छति चउलहुं ति । तिण्हं परेमं अंते त्ति चतुर्थदिवसे चउगुरुं । एगे भणंति - पढमदिने परिसंतो वक्खेण वा अपरिसंतोताहे बितियदिणातो आरब्म पंचदिने चउगुरुं, एवं चउराउ त्ति वुत्तं भवति॥ ... [भा.२५३७] अहवा पढमे दिवसे, भिन्नमासादि पंचमे गुरुगा। वीसादी व एगेसिं, परेण पंचण्ह दिवसाणं ॥ चू-पढमदिवसे भिन्नमासे ॥का । पंचमे चउगुरुंङ्का । अथवा - पढमदिने वीसादि ॥ का । छट्ट दिवसे चउगुरुं, का । एवं सुत्ते वण्णियं पंच गता ।। ततो परं. [भा.२५३८] भद्देसु रायपिंडं, आवज्जति गहणमादिपंतेसु। असिवे ओमोयरिए गेलण्णपदे य बितियपदं । धू-भद्देसु रायपिंडदोसा, पंतेसु गेण्हणादयो दोसा, जे रक्खगा ते भद्दपंता । भद्दा भणंतिकिं अजो! अतिगता? पंताचारिय चोर त्ति काउंपंतावणगेण्हणादी करेज । बितियपदे असिवादियं पणगपरिहाणीए जइउं जाहे चउगुरुं पत्तो ताहे गेण्हेज्ज ।। मू. (५८७) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अइगच्छमाणाण वा निग्गच्छमाणाण वा पयमवि चक्खुदंसणपडियाए अभिसंधारेंति, अभिसंधारेतं वा साति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy