SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ९, मूलं-५८७, [भा. २४३८] जति ॥ चू-अतियानं प्रवेशः, बहिनिर्गमो निर्याणं, चक्षु॑सणाण दद्धुं प्रतिज्ञा । अथवा - चक्षुषा दर्शयामीति प्रतिज्ञा, एगपदं पि गच्छति तस्स आणादिया दोसा । [ भा. २५३९] जे भिक्खू रातीणं, निग्गच्छंताण अहव निंताणं । चक्खुपडियाए पदमवि, अभिधारे आणमादीणि || चू- अतिंति प्रविशंति, एकमवि पदं अभिधारेंतो आणादिदोसे पावति ॥ [भा. २५४० ] संकष्पुट्ठियपदभिंदणे य दिट्ठेसु चेव सोही तु । लहुओ गुरुगो मासो, चउरो लहुगा य गुरुगा य ॥ [भा. २५४१] मणउट्ठियपदभेदे, य दंसणे मासमादि चतुगुरुगा । गुरुओ लहुगा गुरुगा, दंसणवज्रेसु य पदेसु ॥ [ भा. २५४२ ] पडिपोग्गले अपडिपोग्गले य गमणं नियत्तमं वा वि । विजए पराजए वा, पडिसेहं वा वि वोच्छेदं ॥ चू- “रायाणं पासामि'' त्ति मनसा चिंतेति मासलहुं, उट्ठितै मासगुरुं, पदभेदे चउलहुं, दिट्ठे चउगुरुं | अहवा - बितियादेसेण - मनसा चिंतेति मासगुरुं, उट्ठितै चउलहुं, पदभेदे चउगुरुं, एगपदभेदे विचउगुरुगा किमंग पुण दिट्ठे । आणादि विराधना भद्दपंता दोसा य । जो भद्दतो सो पडिपोग्गले त्ति - साधुं दृष्ट्वा ध्रुवा सिद्धि अच्छिउकामो वि गच्छइ ताहे अधिकरणं भवति, जंच सो जुज्झाति-करेस्सति, जति से जयो ताहे निच्चमेव संजए रतो काउं गच्छति । “अपडिपोग्गले” ति इमेहिं लुत्तसिरेहिं वि दिट्ठेहिं कतो मे सिद्धि, गंतुकामो वि नियत्तेति । अह कहं वि गतो पराजिओ ताहे पच्चागतो पदूसति, पउट्ठो य जं काहिति भत्तोवकरणपव्वयंताण य पडिसेहं करेज, उवकरणवोच्छेदं वा करेज्ज । अपहरतीत्यर्थः ॥ अहवा - इमे दोसा हवेज[भा. २५४३] ४९ दवण य रायडिं, परीसहपराजितोऽत्थ कोती तु । आसंसं वा कुजा, पडिगमणादीणि वा पदानि ।। चू- आसंसा निदानं कुज्जा । अहवा तस्समीवे अलंकियविभूसियाओ इत्थीओ दडुं पडिगमणं -अन्नतित्थिणीं सिद्धपुत्तिं संजती वा पडिसेवति, हत्थकम्पं वा करेति । अहवा - कोई ईसरपुत्तो कुमारो पव्वइतो, सो तं रायाणं थी- परिवुडं दद्रूण चिंतेइ लद्धं लोइयं अम्हेहिं एरिसीणं नानुभूतं, ताहे पडिगच्छेजा ॥ भवे कारणं [भा. २५४४ ] बितियपदमणप्पज्झे, अभिधारऽविकोविते व अप्पज्झे । जाणते वा वि पुणो, कुल-गण-संघाइकज्जेसु ।। चू- कुलादिकज्जे जइ राया पधाविओ ताहे न अल्लियंति मग्गतो गच्छति । एवं पडियरिऊण जतिते पडिपुग्गलादयो दोसा न भवंति तो जहिं ठिओ तहिं अलियंति ॥ मू. (५८८) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धामिसित्ताणं इत्थीओ सव्वालंकारविभूसियाओ पयमवि चक्खुदंसणपडियाए अभिसंघारेति, अभिसंघारेंतं वा सातिज्जति ।। जे भिक्खु इत्थियाए, सव्वंकारभूसियाए उ । [भा. २५४५] 164 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy