SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ११, मूलं-७३९, [भा. ३७५८] २७९ हत्थेहिं अगनिसंघट्टणं हरिततसगतहत्थातो य भिक्खं गिण्हाविञ्जति । यत्राग्नि तत्र वायुः । उष्णं वाशीतीकृत्य दाप्यते। एवं अपरिच्छित्ताजे उवट्ठवेतितस्स चउगुरुंदोहिं विलहुं ।पत्ते कहितत्थे अभिगतत्थे परिच्छितत्थे नातुंपत्ते देंते। “पासे'त्तिउवट्ठविजमाणे आयरिओ अप्पणो वामपासे ठवेति, अन्नट्ठ चउगुरुं । जति अस्थि ताहे चेतिए वंदित्ता महव्वयकहणा य काउस्सगं करेति, तत्थ चउवीसत्थयं चिंतेति, णवक्कारेण पारेत्ता चउवीसत्थयं फुडवियडं वायाते कहित्ता ताहे महव्वयउच्चारणं करेंति । सव्वत्थ पि तहेव चउगुरु । “इक्कमे" त्ति अस्य व्याख्या - "एक्केकं तिक्खुत्तो" पच्छद्धं कंठं । एक्ककं महव्वयं ततो वारा अतिक्कमति । अन्ने भणंति - ततो वारा अपुरेत्ता अतिक्कमंतस्स चउगुरुं । जति संथरणे हिंडावेति तो चउगुरुं॥ सा उवठ्ठवणा इमेरिसे कायव्वा[भा.३७५९] दव्वातिसाहए ता, तहेव न तुगंतु उवरिमे हेट्ट। दुविहा तिविहा य दिसा, आयंबिल जस्स वा जंतु॥ धू-दव्व-खेत्त-काल-भावपसत्थेसुतारा-चंद-बलेसुयसाहगेसुसेसं वंदण-निवेयण-नित्थारगपयाहिणकरणसाधुनिवेदनंच जहा सामातिए तहेव कायव्वं, नो पंचमहव्वए सइंकढिता पुणो हेढ़ दो ततियं वारा कद्दति, किंतु एक्केकं वतं तिन्नि वारा कढिजति। जाहे सम्मत्ता उवट्ठवणा ताहे उवट्ठवियस्स साधुस्स आयरियउवज्झाया दुविहा दिसा दिज्जति । इत्यिया तइया-पवत्तिणीदिसा दिज्जति । जद्दिवसं उवठ्ठवितो तद्दिवसं केसि चिअभत्तढे भवति, केसिंचि निव्वितियं, केसि चि आयंबिलं, केसि चिन किं चि। जस्स वा जंआयरियपरंपरागतंछट्टट्ठमातियं कारविज्जति। एसा उवट्ठवणा । इदानि संभुंजणा - जतो मंडलिसंभोगह सत्तआयंबिले कारविज्जति, निव्वितिए वा जस्स वा जं आयरियस्स परंपरागयं ॥ बितियपदेण अपत्तं अकवित्ता वि उवट्ठविज्जति[भा.३७६०] बितियपदं संबंधी, कक्खड बहिभाव ओम संवासे। पत्तं व अपत्तंवा, अनलमुवट्ठवते भिक्खू॥ धू-बितियपदेण सुत्तेण अपत्तं पिउवट्ठवेज्ज ।जो संबंधी सयणिज्जओपुत्तादी, जदि सो एवं चिंत्तिज्जा[भा.३७६१] मुंजिंसु मए सद्धिं, इदानं णेच्छंति सा हु बहिभावं। अहियं खंति व ओमे, पच्छण्णं जेण भुंजंति॥ चू-पुव्वं गिहवासे मए सद्धिं एगभायणे भुंजिंसु इदानिं एगभायणे भोत्तुं नेच्छंति, जति एएण करणेण सुटु बहिभावं कक्खडं गच्छति तो अपत्तंपि सुएण उवट्ठति । “ओम" त्तिअस्य व्याख्या-तं अनुवट्ठवियं मंडलीए अनोयवियं पुव्वं भुंजावित्ता बाहिं नीणंति, सो तत्थ नीणिओ चिंतेति-ममनीणित्ताअप्पणा किंपिअहियं खायतिजेण पच्छण्णे जंति।जतिएतेन कारणेण कक्खडं बहिभावं गच्छति । अहवा- “ओमि"त्ति किंचि सुंदरं पडुप्पण्णं अनेसणिज्जं "सेहस्स दिजिहिति"त्तितं गहियं, तंच तस्स दिन्नं सोभणेज-एयं आयरियपायोग्गं कि मम दिज्जति तत्थ कोति भणेना[भा.३७६२] तव कप्पति न तु अम्हं, अनुवट्ठवितस्सऽनेसियं सिद्धे। ____ जति गच्छति बहिभावं, अनुलोमा उड्डवट्ठवणा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy