________________
निशीथ-छेदसूत्रम् -२-७/५४३ कायनिप्फन्नं च। [भा.२३०८] पुढवीमादीएसुं, माउग्गामे उ मेहुणट्ठाए।
जे भिक्खू निसियावे, सो पावति आणमादीणि ॥ [भा.२३०९] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे ।
अमिओग असिव दुब्भिक्खमादिसूजा जहि जतणा॥ मू. (५४४) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकसि वा पलियंकंसि वा निसीयावेज वा तुयट्टावेज वा, निसीयावेंतं वा तुयट्टावेंतं वा सातिजति ॥
मू. (५४५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकसि वापलियंकंसिवा निसीयावेत्ता वातुयट्टावेत्ता वाअसनंवा पानं वा खाइमंवा साइमंवा अनुग्घासेज वा अनुपाएज वाअनुग्धासंतं वा अनुपाएंतं वा सातिजति ॥
चू-एगेण ऊरूएणं अंको, दोहिं पलियंको । एत्थ जो मेहुणट्ठाए निसियावेति तुयट्टावेति वा का । ते चेव दोसा । दिढे संकादिया गेण्हणादिया दोसा । अनु पश्चादभावे, अप्पणा असितुंपच्छा तीए ग्रासं देति, एव करोडगादीसु अप्पणा पाउं पच्छा तं पाएति। [भा.२३१०] अंके पलियंके वा, माउग्गामं तु मेहुणट्ठाए।
जे भिक्खू निसियावे, सो पावति आणमादीणि ॥ [भा.२३११] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे।
अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा। मू. (५४६) जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागारेसु वा गाहावइ-कुलेसु वा परियावसहेसु वा निसीयावेज वा तुयट्टावेज वा, निसीयावेंतं वा तुयट्टावेंतं वा सातिजति॥
मू. (५४७) जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागारेसु वा गाहावइ-कुलेसु वा परियावसहेसुवा निसीयावेत्ता वा तुयट्टावेत्त वा असनं वा पानं वा खाइमं वा साइमं वा अनुग्धासेज वा अनुपाएज्ज वा अनुग्घासंतं वा अनुपाएंतं वा सातिजति ।
चू-दो सुत्ता । अर्थ तृतीयोद्देशके पूर्ववत् । नवरं - मेहुणवडियाएका । [भा.२३१२] आगंतागारादिसु, माउग्गामं तु मेहुणट्ठाए।
जे भिक्खू निसियावे, सो पावति आणमादीणि ॥ [भा.२३१३] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे ।
अभिओग असिव दुब्भिक्खमादिसूजा जहिं जतणा॥ मू. (५४८) जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नतरं तेइच्छंआउट्टति, आउटुंतं वा सातिजति॥
चू-अन्नवरंनाणचतुविधाए तिगिच्छाए-वादिय-पेत्तिय-संभिय-सन्निवातियाए आउट्टति नाम करेतिङ्का । जा वि सत्यधंसणपीसणविराहणा, जं च सा पउणा असंजमंकाहिति । अहवा - से अविरओ पासेज्ज ताहे सो भणेज्ज - केणेस तिगिच्छं कारावितं? अन्नतरस्स पदोसं गछेज्ज ।
[भा.२३१४] अन्नतरं तइच्छं, माउग्गामं तु मेहुणट्ठाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org