SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ निशीथ-छेदसूत्रम् -२- १२/७८८ आनेत्ता ठविया अतज्जाया । तेसुविचलाचल-प्रकंताऽनक्कंतसभय-निब्भयादी भेदा कायव्वा ॥ - “संकमे"त्ति गतं । इदानि “थले"त्ति[भा.४२३३] नदिकोप्पर चरणं वा, थलमुदयं नोथलं तु तं चउहा। उक्लजल वालुगजल, सुद्धमही पंकमुदयं च ॥ घू-नदीए आउंटिय कोप्परागारं चलणं तेन गम्मति, जलोवरिकवाडाणि मोत्तुं पालिबंधो कजतितेन चरणेणं गम्मइ, एत्थ विअकंत-अनकंत-सभय-निब्मयादी भेदा वत्तव्वा । “उदग"ति थलेण उदयस्स परिहारो । थलं तिगतं । इदानि “नोथलं"तितं चउब्विहं पच्छद्धं । अहो पासाणा उवरिंजलं, अहो वालुगा उवरिजलं, अहो सुद्धमही उवरिजलं, अहो पंको उवरिं जलं ॥ पंकुदगे इमे विधाणा[भा.४२३४] लत्तगपहे य खलुते, तहऽद्धजंघे य जानु उवरिं च । लेवे य लेवउवरिं, अक्तादी य संजोगा.। चू-जम्मेत्तं अलत्तगेण पादो रजति तम्मेतो कद्दमो जम्मि पथे सो लत्तगपहो, खलुगमेत्तो कद्दमोअद्धजंघमेत्तो जानुमितो, “जानुवरि लेवे"त्ति नाभिमेत्तो लेवो, लेवोवरिंच कद्दमो । एते सव्वेकद्दमप्पगाराचउविहेनोथले कद्दमेयसभेयाअकंतानकंत-सभय-निब्मयादी सव्वेजहासंभवं संजोगा कायव्वा ॥इमेण जुत्तो पंथो परिहरियव्वो[भा.४२३५] जो विय होतऽकंतो, हरियादितसेहि चेव परिहीणो। तेन वि उ न गंतव्वं, जत्थ अवाता इमे होंति ॥ कंठा। चू-इमेहिं सावातो पथो भवति[भा.४२३६] गिरिनदि पुन्न वालादिकंटगा दूरपारमावत्त । चिक्खल्ल कल्लुगाणि य, गारा सेवाल उवले य॥ चू-जत्थ पहे गिरिनदी पूरपुन्ना तिव्ववेगा मगरादि वाला अंतो जले जत्थ पासाण-कंटका वणप्फति कंटका वा पूराणीआ, दूरपारं वा जलं, आवत्तबहुलं वा जलं, चलनिचिक्खल्लो वा जत्थ, कोंकणविसए नदीसुअंतो जलस्स कल्लुगा पासाणा भवतितेपादं अचेयणं करेंति छिंदंति “गारा" गारिसरिसाणि निन्नाणि, लोकप्रसिद्धाओअद्दगा, सेवालोप्रसिद्धो, उवला छिन्नपासाणा।। चउब्विहे नोथले पुव्वं इमेण गंतव्वं[भा.४२३७] उवलजलेण तु पुव्वं, अकंत निरच्चएण गंतव्वं । तस्सऽसति अनकंते निरव्वएणंतु गंतव्वं ॥ चू-उवलजले कद्दमाभावे स्थिरसंघननाच्च अतः पूर्व तेन गम्यते । सेसं कंठं । तस्स अभावे सिगतजलसुद्धपुढवीए य कमेणं । अतो भन्नति[भा.४२३८] एमवे सेसएहि वि, सिगतजलादीहि होति संजोगा। पंक मधुसित्थ लत्तग, खलुऽद्धजंघा य जंघा य॥ चू-उवलातोवालुयाअप्पसंघयणतरा तेन वालुयाजलेणपच्छा गम्मति, वालुगातोसुद्धपुढवी अप्पसंघयणतरा तेन वालुयाजलातोपच्छा तीए गम्मति, तेसुअकंतादि संजोगापूर्ववत् । पंकजलं बहुअवायं, अन्नपहाभावे तेन पच्छा गम्मति । सो य पंको जो महुसित्थागिती लत्तगमेत्तो तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy