________________
३४७
उद्देशक ः १२, मूलं-७७८, [भा. ४२२७] [भा.४२२८] एरवति जम्मि चक्किय, जलथलकरणे इमं तु नाणत्तं ।
एगो जलम्मि एगो, थलम्मि इहइं थलाऽऽगासं॥ चू-एरवती नदी कुलाणा जनवते, कुणालाए नगरीए समीवे अद्धजोयणं वहति । सा य उव्वेधेणं अद्धजंघप्पमाणं, अन्नाए यजम्मि अद्धं जंघप्पमाणं “चक्कियं"ति सक्किजति उत्तरित्रं तत्थजलथलकरणे उत्तरियव्वं.जलथलाण नाणत्तंपच्छद्धगहितं, न विरोलेंतेणगंतव्वमित्यर्थः।। [भा.४२२९] एरवतिकुणालाए, वित्थिन्ना अद्धजोयणं वहती।
कप्पति तत्थ अपुन्ने, गंतुंजा वेरिसी अन्ना ॥ चू-पुव्वद्धं गतार्थं । उडुबद्धकाले अपुन्ने मासकप्पे जाव तिन्निवारा भिक्खलेवादिकज्जेसु जयणाएकप्पति । अन्ना विजा नदी एरिसीताते वि कप्पति गंतुं। उत्तरणसंतरणानिस्वविधानेन पूर्ववत्। अधवा- दगसंघट्टे सकृद् उत्तरणं, द्वितृतीयवारा संतरणं॥
भणिओ सुत्तत्थो । इदानिं निजुत्ती । उत्तरणे पंथप्पगारा भन्नंति[भा.४२३०] संकम थले य नोथले, पासाणजले य वालुगजले य।
सुद्धदग-पंकमीसे, परित्तऽनंते तसा चेव ।। चू-तिविहो पंथो संकमेण थलेणं नोथलेणं । जं तं नोथलेणं तं चउव्विहं - पासाणजलं, वालुयाजलंसचित्तपुढवीए सुद्धदगं, पंकमीसंजलं, तम्मिखुप्पतेहिंगम्मति। एकेकेपरित्तनंतकायाण तसाण य विराधना संघट्टणादिया संजमविराधना भवति ।
जलेण गम्ममाणे विकल्पप्रदर्शनार्थमाह[भा.४२३१] उदए चिक्खल्लपरित्तऽणंतकातिग तसे य मीसे य ।
अकंतमणकंते, संजोगा हुंति अप्पबहुं । चू-अहपुण एवं जाणज्जा-एरवइ कुणालाएजस्थ चक्किया एगंपायंजले किच्चा एगंपायंथले किच्चा, एवं से कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरिए वा संतरिए वा। जत्थ नो एवं चक्किया, एवं से नो कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरिए वा संतरिए वा ।
उदगग्गहणे उदए तेऊवाऊविहूणा एग-दु-तियादी चिक्खल्लादिपुढवीसु वणस्सतीसु य परित्तऽनंतेसु तसेसु य बेइंदियासु, एएसु पुव्वं मीसेसु, पच्छा सचित्तेसु, थिरअथिरेसु, अक्कतमनक्कतेसु, संजोगा भाणियव्वा । अप्पाबहुअं" ति एएसु संजोगेसु जेसु अप्पतरा संजमविराधना दोसा तेसुगंतव्वं ॥ “संकम"त्ति जत्थ संकमो तत्थिमे संकमभंगविगप्पा[भा.४२३२] एगंगिय चल थिर पाडिसाडि निरालंब एगतो सभए।
पडिपक्खेसु य गमणं, तज्जातियरे च संडे वा ॥ चू-संघातिमासंघातिमो एगंगिओ भवति, तेन गंतव्वं, न चलेण । पारिसाडिणा न गंतव्वं । अपारिसाडिमा गंतव्वं । न निरालंबेण एगतो वा सालंबेण गंतव् ।दुहओ (वा] सालंबेण गंतव्वं। सभए न गंतव्वं, पडिपक्खे निब्भएण गंतव्वं । अनेगंगिय-चल-परिसाडि-निरालंब-सभए एतेसिं पंचण्डं पदाणं पडिपक्खेसु गमणं । एत्थ बत्तीसभंगा कायव्वा. एगो पढमभंगो सुद्धो । सेसा असुद्धा । तेसु वि बहुगुणतरेसु गमणजयणा कायव्वा । “संडे" वा संकमविकप्पो त्ति, अओ भन्नति - ते दुविहा - तज्जाया अतज्जाया वा, तत्थेव जाया सिलादी तज्जाया, अन्नओ दारगादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org