SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५२ निशीथ-छेदसूत्रम् -२-१२/७८८ चू-तेसु थलाइपहेसुसरीरोवहितेणादुविहाहोज, सीहादिसावयभयंवा होज, भिक्खा वान लब्भइ, गाढंवा अहिडक्कविसविसूइयादि गिलाणकजं वाहोज, एवमादिकारणेहिं खिप्पंओसहेहिं कजं हवेज, अतितुरियं वा कुलाइकज्जे हवेज, उवकरणुप्पादणार्थं वा गच्छे, लेवलेवोवरिएहिं वा मगरभयं, अहवालेवलेवोवरिएहिंबुज्झण भयं, एवमादिएहिं कारणेहिनावातारिमंउदगंगच्छेज्जा, तं पिजयणाए गच्छइ । अहवा- “कुञ्जवहि"त्ति एगाभोगो उवही करेज्जा । किं कारणं? कयाइ पडिनीएहिं उदगे छुडभेज, तत्थ मगरभया एगाभोगकएसु पदेसु आरुभइ, एगाभोगकएसु वा बुज्झइ-तरतीत्यर्थः । नावाए वा विणट्ठाए एगाभोगकए दगंतरंतीत्यर्थः । अधवा - नावोदगं "तंपिजयणाए"त्तिजइबलाभियोगेण नावाइउदगंउस्संचावेज्जेज्जा, तंजयणाए उस्सिंचियव्वं।। तं पुण एगाभोगं उवकरणं कह करेंति? अत उच्यते[भा.४२५५] पुरतो दुरूहणमेगंते, पडिलेहा पुव्व पच्छ समगं वा। सीसे मग्गतो मझे, बितियं उवकरण जयणाए। चू-न गिहत्थाणं पुरतो उवकरणं पडिलेहेति, एगाभियोगं वा करेति, दुरूहणित्त नावं दुरुहितुकामो एगंतमुवक्कमित्ता उवकरणंपडिलेहेति, अहोकायंरयहरणेण, उवरिकायं मुहनंतगेण, भायणेयएगाभोगेबंधित्ता तेसिंउवरिंउवहिंसुनियमितंकरेइ, भायणमुवहिंच एगट्ठाकरोतीत्यर्थः। अन्ने भणंति-सव्वोवही (एगट्ठा कज्जति भायणंअमथिए: एगट्ठाणे पुढो कज्जत।पुव्वपच्छसमगं व" ति गिहत्थाणं किं पुव्वंदुरुहियव्वं अह पच्छा अध समगं? एत्थ भन्नति-जदियथिरा नावा न डोलायति तो पुव्वं दुरुहियव्वं, समगंवा, न पच्छा। ___ अधपंता तो नपुव्वं, माअमंगलमिति काउं रूसेज्ज । तेसिंपंताण भावं नातुंसमगंपच्छावा आरुभेन्ज । “सीसे"त्ति नावाए सीसे न दुरूहियव्वं, तं देवताणं ठाणं । “मग्गतो"त्तिपच्छतो वि न दुरुहियव्वं, तं निजामगट्ठाणं । मझे विन दुरुहियव्वंतं कूवगट्ठाणं, तत्थ वा चरंता भायणादि विराहेज । सेसमज्झे दुरूहियव्वं ।जदि मज्झे ठातो नत्थि तो सेसंते निराबाहे ठाति, जत्थ वा ते ठवेंतितत्थ ठायंति।सागारंभत्तं पञ्चक्खाति त्ति, नमोक्कारपरो ठायति। उत्तरंतोन पुव्वमुत्तरति, मझे उत्तरति, न पच्छा । सारुवहि पुव्वमेव अप्पसागारिया कज्जति । उस्सग्गेण तरपन्नं न दायव्वं। अह तरपन्नं नाविओ मग्गेज, ताहे अनुसट्टिधम्मकहादीहिं मेल्लाविज्जति । अमुंचंते बितियपदेण दायव्वं, तत्थ विआत्मोपकरणं जंतं पंतं दिज्जति, जदितं नेच्छति रुंभति वा तत्थ अनुकंपाए जदि अन्नो देज्ज सोन वारेयव्वो, अप्पणा वा अन्नतो मग्गित्ता दायव्वं ।। उद्देशकः-१२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे द्वादशम् उद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्तियुक्तं] संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता। (उद्देशकः-१३) चू-उक्तो द्वादशमोद्देशः । इदानीं त्रयोदशमः । तत्थ संबंधगाहा इमा[भा.४२५६] नावाए उत्तिन्नो, इरियापहिताए कुणति उस्सग्गं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy