SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ निशीथ-छेदसूत्रम् -२-११/७२५ घू-थाणयनिउत्तेहिं अनिउत्तेहिं वा रायपुरिसेहिं गहियाण साहूण चउगुरुगा । हत्थे गहिउं कडिएसु छल्लहुगा । कड्डविकड्डकरणे - छग्गुरुगा । “ववहारे" त्ति - करणसालाए रोहिएसु ववहारेजमाणेसुछेदो। “पच्छाकडे"त्ति नज्जित्तेसुववहारमूलं । “उड्डाहे"त्तिपेच्छह भोपरलोगठिता जनरायसीमाअतिक्कमंकरेति, चोरादिएहिंवा सद्धिं ओधावेति, कण्णच्छि-नास-कर-पादविरुंगिते वा, एतेसुदोसुपदेसुनवमं अणवटुं । उद्दवणे निव्विसते वा एतेसु वि दोसु वि पदेसु पउटेणंरन्ना कए पारंचियं भवति । अहवा-"पओसे" त्ति एरिसे पगरिसदोसदुढे पारंचियं भवतीत्यर्थः। अत्ताणसहायाणं एते सव्वे दोसा भणिया॥ [भा.३३७७] एमेव सेसएसुवि, चोरादीहि समगंतु वच्चंते । सविसेसतरा दोसा, पत्थारोजाव भंसणता ।। चू-चोरादिएसुसमयं वचंतस्स ते च्चिय गेण्हण-कड्डण-ववहारादिया, इमेय अन्ने सविसेसा दोसा । पत्थरणं पत्थारो सविस्तरमित्यर्थः।तस्स वा एगस्स वा ससहायस्स वातग्गच्छियाणं अन्नगच्छियाणंवाकुलगण-संघस्स वा गेण्हणादिता करेज । एसपत्थारो।जीवित-चरणेयभंसणपत्थारं करेज । जाव सद्दग्गहणातो सरीरविरुंगणाभेदा दट्ठव्वा । तेसु वि पत्थारो भाणियव्यो। सविसेसदोसदरिसणत्थं भण्णति[भा.३३७८] तेनम्मि पसज्जण, निस्संकिते मूलमहिमरे चरिमं । जति ताव होतिभद्दग, दोसा ते तं चइमं अन्नं ।। घू-तेनगादिएहिं समाणं गच्छंतो तेनगादिअढेसु कयकारिताणुमतेन तेनट्ठदिसु पसज्जतिस्तैन्यंकरोतीत्यर्थःः । जतिते अट्ठिसंकिजतितोचउगुरुगा, निस्संकितेमूलं ।अभिमरटेनिस्संकिते पारंचियं । जदिवा ते भद्दया थाणपाला, तेहिं विसज्जियाण परर₹ पविट्ठणं ते च्चिय गेण्हणादिया दोसा । तंचेव चउगुरुमादियं पच्छित्तं । इमं चऽन्नं दोसुब्भवकारणं ॥ [भा.३३७९] आयरिय उवज्झाए, कुल गण संधेय चेइयाइं य। सव्वे विपरिच्चत्ता, वेरज्जं संकमंतेनं ॥ चू-इमंच से वक्खाणं[भा.३३८०] किं आगतऽत्य ते बिंति, संति ने एत्थ आयरियमादी। उग्घाएमो रुक्खे, मा एतु फलत्थिणो सउणा ॥ चू-ते साहू रायपुरिसेहिं पुच्छिजंति - तुब्भे किमत्थमागता साहू ? वेंति - “सति" विजंते "ने" - अस्माकं, इह आचार्यादयः सन्ति तेनागता वयं । ताहे रायपुरिसा दिटुंतं वयंति - जम्हा फलस्थिणो सउणा रुक्खमागच्छंति तम्हा ते चेव रुक्खे “उग्घाएमो" छिदामो त्ति वुत्तं भवति, जेण ते फलस्थिणो सउणा नागच्छंति, एतेन दिटुंतसामत्थेण आयरियादी उग्घाएमो जेण कोति तदट्ठ नागच्छति ॥ जम्हा एते दोसा तम्हा[भा.३३८१] एयारिसे विहारे, न कप्पती समणसुविहियाणं तु । ___ दो सीमे ऽतिक्कमति, जनसीमं रायसीमंच ।। चू-सीमा मेरा मज्जाता, तंजनमेरंच दुविहं पि अतिक्कमति - लंघयतीत्यर्थः ॥ - रायसीमाइक्कमे इमे दोसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy