________________
प्रमैयबोधिनी टीका पद १७ सू० ८ सलेश्याहारादिनिरूपणम् न्तम् वक्तव्या, किन्तु-'णवरं काउलेस्सा नेरइया वेयणाए जहा ओहिया' नवरस्-नीलले श्यापेक्षया विशेपस्तु कापोतलेश्यायां नैरयिका वेदनायां-वेदनाविपये यथा औधिकाः प्रतिपादितास्तथा वक्तव्याः-यथा 'नैरयिकाः कापोतलेश्याः द्विविधाः प्रज्ञप्ता:-संज्ञिभूताश्च, असंज्ञिभूताश्च, इत्येवं रीत्या बोध्याः, असंज्ञिनामपि प्रथसपृथिव्यामुत्पादात् तत्र च कापोतलेश्या सद्भावात्, अथ तेजोलेश्यां प्ररूपयितुमाह-'तेउलेस्सा णं संते ! असुनकुमारा ताओ चेव पुच्छाओ' हे भदन्त ! तेजोले श्याः खलु असुरकुगाराः सर्वे कि समाहारा भवन्ति ? किं समशरीरा भवन्ति ? किं समोच्छ्वासनिःश्वासा भवन्ति ? इत्यादिरोत्या ताश्चैव-पूर्वोक्ता घार १ शरीरो२ च्छ्वास ३ कर्म ४ वर्ण ५ लेश्या ६ वेदना ७ क्रियो ८ पपात ९ नव विषयकाः पृच्छाः अबसेयाः, अत्रेदं वोध्यम्-नैरयिक तेजोवायु विकलेन्द्रियाणां तेजोलेश्या न भवति अतः प्रथमत एवासुरकुमारविषय : प्रश्नः कृतः, एतेन तेजोवायु विकलेन्द्रियविषयः तिर्यच पंचेन्द्रियो में, मनुष्यों में, तथा वानव्यन्तरो में कहनी चाहिए। किन्तु नीललेश्या की अपेक्षा काणेललेश्या में विशेषता यह है कि कापोतलेश्या वाले नारकों का कथन लमुच्चय नारको के समान समझना चाहिए । अर्थात् कापोतलेश्या वाले नारक दो प्रकार के कहे हैं-संज्ञिभूत और असंज्ञिभूत, इत्यादि प्रकार से समझ लेना चाहिए । असंज्ञी जीव भी प्रथम पृथिवी में उत्पन्न होते हैं और वहां कातलेश्या का सद्भाव है । __ अब तेजोलेश्या की प्ररूपणा करने के लिए कहते हैं
गौतमस्वामी-हे भगवन ! तेजोलेश्यावाले असुरकुमार क्या समान आहार, समान शरीर, समान उच्छ्वास-निश्वासघाले होते हैं ? इसी प्रकार क्या समान कर्म, समान वर्ण, समान लेश्या, समान वेदना, समान क्रिया और समान उपपातवाले होते हैं ? इस प्रकार यह नौ प्रश्न करने चाहिए।
यहां यह समझलेना चाहिए कि नारक, लेजस्कायिक, वायुकायिक तथा ષતા એ છે કે કાપિત લેશ્યાવાળા નારકેનું કથન સમુચ્ચય નારકેના સમાન સમજી લેવું જોઈએ. અર્થાત્ કાપિત લેશ્યાવાળા નારક બે પ્રકારના કહ્યા છે–સંજ્ઞીભૂત અને અસ સી. ભૂત ઈત્યાદિ પ્રકારે સમજી લેવા જોઈએ. અસંસી જીવ પણ પ્રથમ પૃથ્વીમાં ઉત્પનન થાય છે અને ત્યાં કાપી લેશ્યાને સદ્ભાવ છે.
હવે તેને લશ્યાની પ્રરૂપણ કરે છે–
શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! તેજલેશ્યાવાળા અસુરકુમાર શું સમાન આહાર, સમાન શરીર, સમાન ઉચકવાસ-નિ શ્વાસવાળા હોય છે ? એ પ્રકારે શું સમાનકર્મસમાન વર્ણ, સમાન વેશ્યા, સમાન વેદના, સમાન ક્રિયા અને સમાન ઉપપાતવાળા હૉય છે. “આ નવ પ્રશ્ન કરવા જોઈએ.'
અહીં એ સમજી લેવું જોઈએ કે નરક, તેજસ્કાયિક, વાયુકાયિક તથા વિક્ષેન્દ્રિય