________________
२१६
भगवानाह-'इंता, गोयमा!' हे गौतम ! हन्त-सत्यम् 'द लेस्सा नीललेरस पप्प जाद सुकलेस्सं पप्प ता रूवत्ताए ता गंधताए ता फासत्ताए भुज्जो भुज्जो परिणामई कृष्णलेच्या नीललेश्यां प्राप्य यावत्-कापोतलेश्यां प्राप्य तेजोलेश्यां प्राप्य पद्मलेश्यां प्राप्य शुक्ललेइयां प्राप्य तद्रूपतया-नीलादिलेश्या योग्य द्रव्यरूपतया तद्गन्धतया तद्रसतया तत्स्पर्शतया भृयो भूयः परिणमति, गौतम ! तत्रैवार्थे दृष्टान्तं प्रतिपादयितुमाह- से केपट्टेणं मंते ! एवं बुचर- । फण्हलेस्सा नीललेस्सं जाव भुक्कलेस्सं पप्प ता रूवत्ताए जाव भुजो भुजो परिणमइ ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते-कृष्णलेश्या नीडलेश्या यावत-कापोतलेश्यां तेजोलेश्यां पद्मलेश्यां शुक्ललेश्यां प्राप्य-परस्पर तत्तदवयवस मासाद्य तद्रूपतया यावत् तद्वर्णतया तद्न्धतया तद्रसतया तत्स्पर्शतया भूयो भूयः परिणमति ? भगवानाह-'गोयमा !' हे गौतम ! 'से जहा नामए वेरुलियमणीसिया कण्हमुत्ता वा नीलमुत्तए वा लोहियठत्तए वा हालिमुत्तए वा मुकिल्लमुत्तए वा आइए समाणे ता रूपत्ताए जाव भुज्जो भुज्जो परिणमई तत्-अथ यथा नाम इति दृष्टान्ते वैडूर्यमणिः स्यात्कदाचित् कृष्णसूत्रे वा नीलसूत्रे वा लोहितस्त्रे वा हरिद्रास्त्रे वा शुक्लसूत्रे वा आगते सति तद्रूपतया यावत्-तद्वर्णतया तद्गन्धतया तद्रसतया तत्स्पर्शतया भूयो भूयः परिणमति परस्पर विरोध परिणमन एक ही साथ नहीं हो सकते।
भगवान्-हे गौतम ! सच है, कृष्णलेश्या, नीललेश्या को यावत् शुक्ल लेश्या को अर्थात् सभी अन्य लेश्याओं को प्राप्त करके उनके स्वरूप में तथा उनके वर्ण, गंध, रस एवं पर्श के रूप में पुनः पुनः परिणत होती है।
गोतमस्वामी- हे भगवन् ! किस हेतु से ऐसा कहा जाता है कि कृष्णलेश्या । नील लेश्या को, कापोतलेश्या को, तेजोलेश्या को. पद्मलेश्या को और शुक्ल लेश्या को प्राप्त होकर उसी के स्वरूप में, और उसी के वर्ण, गंध, रस और स्पर्श के रूप में परिणत हो जाती है ? . भगवान्-हे गौतम ! जैसे कोई वैडूर्य मणि कदाचित् काले डोरे में, या नीले डोरे में या लाल डोरे में या पीले डोरे में या श्वेत डोरे में पिरोई जाती એક જ સાથે નથી થઈ શક્તા.
શ્રી ભગવાન–હે ગૌતમ સત્ય છે. કૃષ્ણલેશ્ય, નીલશ્યાને યાવત શુકલેશ્યાને અર્થાત બધી અન્ય લેશ્યાઓને પ્રાપ્ત કરીને તેમના સ્વરૂપમાં તથા તેમના વર્ણ, ગંધ, રસ તેમજ શને રૂપમાં વારંવાર પરિણત થાય છે
શ્રી ગૌતમસ્વામી–હે ભગવન ! શા હેતુથી એમ કહેવાય છે કે કૃષ્ણલેશ્યા નલલેશ્યાને કાતિલેશ્વાને તેને લેશ્યાને, પહેલેશ્યાને અને શુકલેશ્યાને પામીને તેમના રૂપમાં પરિણતથગ્ય છે !
શ્રી ભગવાન – હ, ગૌતમ ! જેમ કોઈ ડ્રમણિ કોઈ વાર કાળા દોરામા કે વાદળી દોરામાં અથવા તે લાલ દેરામાં અગર પીળા દેરામાં કે સફેદ ડેરામાં પરોવાય છે |