________________
प्रमेयबोधिनी टीका पद २१ सू० १ शरीरभदनिरूपणम्
६०५ काविहे पण्णत्ते : हे भदन्त ! द्वीन्द्रियौदारिकशरीरं खलु कतिविध प्रज्ञप्तम् ? भगवानाह'गोरया !' हे गौतम ! 'दुविहे पण्णत्ते' द्वीन्द्रियौदारिकशरीरं खलु द्विविध द्विप्रकारकम् प्रज्ञप्तम, 'तं जहा-पज्जत्तम वेइंदिय ओरालियसरीरे य अपज्जत्तग बेइंदिन ओगलिय सरीरेय' तद्यथा-पर्याप्तक द्वीन्द्रियौदारिकशरीरञ्च अपर्याप्तहीन्द्रियौदारीकशरीरञ्च, 'एवं ते इंदिया चउरिदिया वि' एवम्-द्वीन्द्रियोक्तरीत्या गोद्रियाश्चतुरिन्द्रिया अपि पर्याप्तापर्याप्तक भेदेन द्विविधाः प्रज्ञप्ताः, तथाच त्रीन्द्रियचतुरिन्द्रियाणामपि औदारिकशरीराणि पर्याप्तकापर्याप्तकभेदेन द्विविधानि अबसे यानि, गौतमः पृच्छति-पंचिदिय ओरालियसरीरेणं भंते ! काविहे एण्णत्ते?' हे भदन्त ! पञ्चेन्द्रियौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवानाह'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' पञ्चेन्द्रियौदारिकशरीरं द्विविधं प्रज्ञप्तम्, 'तं जहातिरिक्खजोणिय पंचिंदिय ओरालियसरीरेय, मणुस्सपंचिंदिय ओरालियसरीरेय' तद्यथातिर्यग्योनिक पञ्चेन्द्रियौदारिकशरीरञ्च मनुष्यपञ्चेन्द्रियौदारिकशरीरञ्च, गौतमः पृच्छति'तिरिक्खजोणिय पंचिंदिय ओरालियसरीरेणं भंते ! कई विहे पण्णत्ते १' हे भदन्त ! तिर्य___ गौतमस्वामी-हे भगवन् ! द्वीन्द्रिय-औदारिकशरीर कितने प्रकार का कहा गया है?
भगवान्-हे गौतम ! दो प्रकार का कहा है, वह इस प्रकार पर्याप्तक बीन्द्रिय औदारिकशरीर और अपर्याप्तक हीन्द्रिय औदारिशरीर । ___ इसी प्रकार त्रीन्द्रिय और चतुरिन्द्रिय के औदारिक शरीर के भी पर्याप्तक अपर्याप्तक के भेद से दो भेद समझने चाहिए। गौतमस्वामी भगवान् ! पंचेन्द्रिय औदारिकशरीर कितने प्रकारका कहा गया है ?
भगवान्-हे गौतम ! पंचेन्द्रिय-औदारिकशरीर दो प्रकार का है, वह इस प्रकार-तिर्यग्योनिक पंचेन्द्रियों का औदारिकशरीर और मनुष्य पंवेन्द्रियों का औदारिक शरीर । गौतमस्वामी हे भगवन् ! तिर्यग्योनिकपंचेन्द्रियों का औदारिकशरीर શ્રીગૌતમસ્વામી–હે ભગવન્! હીન્દ્રિય પદારિક શરીર કેટલા પ્રકાર કહ્યા છે?
શ્રીભગવાન-હે ગૌતમ ! બે પ્રકારના કહ્યાં છે, તે આ પ્રકારે-પર્યાપ્તક હીન્દ્રિય દારિક શરીર અને અપર્યાપ્તક દ્રન્દ્રિય ઔદારિક શરીર.
એજ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિયના ઔદારિક શરીરના પણ પર્યાપ્તક-અપર્યાતક ભેદે કરી બે ભેદ સમજવા જોઈએ.
શ્રીગૌતમસ્વામી–હે ભગવન્! પંચેન્દ્રિય દારિક શરીરના કેટલા પ્રકાર કહ્યા છે?
શ્રીભગવાન-હે ગૌતમ ! | ચેન્દ્રિય દારિક શરીર બે પ્રકારના છે–તે આ રીતે તિર્યાનિક પંચેન્દ્રિના ઔદારિક શરીર અને મનુષ્ય પંચેન્દ્રિયના દારિક શરીર,
શ્રીગૌતમસ્વામી–હે ભગવન્ ! તિર્યનિક પંચેન્દ્રિયના ઔદારિક શરીર કેટલા પ્રકારના કહેલાં છે.