________________
प्रधानाचे हे भदन्त ! औदारिकशरीरस्य पूर्वप्ररूपितस्य खलु किं महालया-कियान् महालयो विस्तारो यस्याः सा महालया कियविस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा ! हे गौतम ! 'जहण्णेणं अंगुलस्स असंखेजइ भाग, उक्कोसेणं सातिरेगं जोयणसहस्सं' जघन्येन अङ्गुलस्यासंख्येयभागं यावत्, औदारिकशरीरस्यावगाहना, सा चोत्पत्ति प्रथमसमये पृथिवीकायिकादीनाश्चावसेया, उत्कृष्टेन तु सातिरेकं योजनसहस्रं यावत् तस्यावगाहना प्रज्ञप्ता, सा च लवणसमुद्रगोतीर्थादिषु पद्मनालाघपेक्षयाऽवसेया तदन्यत्र इयत औदारिकशरीरस्यासंभवात्, 'एगिदिय ओरालियस्स वि एवंचेव जहा ओहियस्स' एकेन्द्रियौदारिकशरीरस्यापि अवगाहना एवञ्चैव-उक्तरीत्या यथा समुच्चयौदारिकशरीरस्य अवगाहना जघन्येन अगुलस्या संख्येयभागः उत्कृष्टेन सातिरेकं योजनसहस्रं यावत् प्रतिपादिता तथा प्रतिपादनीया, गौतमः पृच्छति-'पुढविकाइय एगिदियओरालियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?' हे भदन्त ! पृथिवीकायिकैकेन्द्रियौदारिकशरीरस्य खलु किं महालया ऊंचाई कितनी कही गई है ?
भगवान्-हे गौतम ! औदारिकशरीर की जघन्य अवगाहना अंगुल के असंख्यातवें भाग की कही गई है और उत्कृष्ट अवगाहना सातिरेक अर्थातू कुछ अधिक एक हजार योजन की कही गई है । यह उत्कृष्ट अवगाहना समुद्र गोतीर्थ आदि में पद्म की नाल आदि की अपेक्षा से समझना चाहिए । वहां के सिवाय अन्यत्र इतनी अवगाहना बाला औदारिक शरीर नहीं हो सकता।
एकेन्द्रिय के औदारिकशरीर की अवगाहना भी इसी प्रकार है, अर्थात् जैसे समुच्चय रूप में औदारिकशरीर की अवगाहना जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट कुछ अधिक एक हजार योजन की कही है, उसी प्रकार एकेन्द्रियशरीर की भी समझनी चाहिए।
गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों के औदारिकशरीर की अवगाहना यादी ४ी छे.
શ્રી ભગવાન હે ગૌતમ! દારિક શરીરની જઘન્ય અવગાહના આગળના અસંખ્યામાં ભાગની કહેલી છે અને ઉત્કૃષ્ટ અવગાહના સાતિરેક અર્થાત્ કાંઈક અધિક એક હજાર
જનની કહેલી છે. આ ઉત્કૃષ્ટ અવગાહના સમુદ્ર ગોતીર્થ આદિમાં કમળની નાલ આદિની અપેક્ષાથી સમજવી જોઈએ. ત્યાંના સિવાય અન્યત્ર આટલી અવગાહનાવાળા ઔદ્યારિક શરીર નથી હોઈ શકતાં.
એકેન્દ્રિયના ઔદારિશરીરની અવગાહના પણ એજ પ્રકારે છે, અર્થાત્ જેમ સમુચ્ચય રૂપમાં ઓદારિક શરીરની અવગાહના જઘન્ય આગળના અસંખ્યાતમા ભાગની અને ઉત્કૃષ્ટ કાંઈક અધિક એક હજાર એજનની કહી છે, એ જ પ્રકારે એકેન્દ્રિયશરીરની પણ સમજવી.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! પૃથ્વીકાયિકના દારિક શરીરની અવગાહના કેટલી