________________
प्रस्यवोधिनी दीका पद २१ ० ३ औदारिकशरीरावगाहनानिरूपणम् शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं उक्कोसेणं अंगुलस्स असंखेजइभार्ग' जघन्येन उत्कृष्टेन चापि अङ्गुलस्यासंख्येयभागं यावत् पृथिवीकायिकैकेन्द्रियौदारिकशरीरस्यावगाहना प्रज्ञप्ता, 'एवं अपज्जत्तयाण वि एज्जत्तयाणवि' एवम्समुच्चय पृथिवी कायिकैकेन्द्रियौदारिकशरीराणामिव अपर्याप्तानामपि च पृथिवीकायिकैकेन्द्रियौदारिकशरीराणामवगाहना जघन्येन उत्कृष्टेन चाङ्गुलस्यासंख्येयभाग यावद् अवसेया ३, 'एवं सुहुमाणं पज्जत्तापजत्ताण एवम्-समुच्चय पृथिवीकायिकौदारिकशरीराणामिव सूक्ष्माणां तत्पर्याप्तानाम् तद् अपर्याप्तानाश्चापि पृथिवीकायिकैकेन्द्रियौदारिक्रशरीराणामवगाहना जघन्येन उत्कृप्टेन चापि अङ्गुलस्यासंख्येयभागं यावद् अवसेया ६, 'बायराणं पज्जत्तापज्जत्ताण वि एवं' बादराणां तत्पर्याप्तानां तदपर्याप्तानाञ्च पृथिवीकायिकैकेन्द्रियौदारिकशरीराणाम् अवगाहना, एवम्-औधिकपृथिवीकायिकौदारिकशरीराणामिव जघन्येन उत्कृष्टेन चाडगुलस्था संख्येयभागं यावद् अवसेया ९ 'एसो नवओ भेदो जहा पुढविक्काइयाण तहा आउकितनी वडी कही है ?
भगवान-हे गौतम ! पृथ्वीकायिकों के औदारिकशरीर की अवगाहना जघन्य और उत्कृष्ट अंगुल के असंख्यातवें भाग की कही है। समुच्चय पृथ्वीकायिको के समान ही अपर्याप्त तथा पर्याप्त पृथ्वीकायिकों के शरीर की अवगाहना भी जघन्य और उत्कृष्ट अंगुल के असंख्यातवे भाग की ही कही गई है। इसी प्रकार सूक्ष्म पृथ्वीकायिकों की, उनके पर्याप्तों की एवं उनके अप प्तिों की अवगाहना भी जघन्य और उत्कृष्ट अंगुल के असंख्यातवे भाग की ही होती है६। बाद पृथ्वीकायिकों की, उनके पर्याप्तों की तथा अपर्याप्तो की अवगाहना भी इसी प्रकार है, अर्थात् समुच्चय पृथ्वीकाथिको के शरीर की अवगाहना के समान उत्कृष्ट और जघन्य अंगुल के असंख्यातवें भाग की है। यह नौ का समूह जैसा पृथ्वीकायिकों का कहा गया है, उसी प्रकार अप्का. મેટી કહી છે?
શ્રી ભગવાન-હે ગૌતમ ! પૃથ્વીકાયિકના દારિક શરીરની અવગાહના જઘન્ય અને ઉત્કૃષ્ટ આંગળના અસંખ્યાતમાં ભાગની કહી છે. સમુચ્ચય પૃથ્વીકાયિકના સમાન જ અપર્યાપ્ત તથા પર્યાપ્ત પૃથ્વીકાંચિઠાના શરીરની અવગાહના પણ જઘન્ય અને ઉત્કૃષ્ટ આગળના અસંખ્યાતમા ભાગની જ કહેલી છે. એ જ પ્રકારે સૂમ પૃથ્વીકાયિકેની, તેમના પર્યાપ્તની તેમજ અપર્યાપ્તની અવગાહના જઘન્ય અને ઉત્કૃષ્ટ આગળના અસંખ્યાતમા ભાગની જ હોય છે. બાદર પૃથ્વીકાયિકની, તેમના પર્યાપ્તની તથા અપર્યાપ્તાની અવગાહના પણ એજ પ્રકારે છે, અર્થાત્ સમુચ્ચય પૃથ્વીકાયિકાના શરીરની અવગાહનાના સમાન ઉત્કૃષ્ટ અને જઘન્ય આંગળના અસંખ્યાતમા ભાગની છે.
આ નવને સમૂહ જે પૃથ્વીકાયિકને કહ્યો છે, એજ પ્રકારે અપ્રકાચિકેને