________________
भवधारणीया शरीरावगाहना भवति सा जघन्येन अङ्गुलस्यासंख्येयभागमात्रम् उत्कृष्टेन सम्म रत्नयोऽवसेया, 'तत्थ णं जा सा उत्तरवेउब्धिया सा जहण्णेणं अंगुलस्स संखेज्जइमागं, उकोसेणं जोयणसयसहस्सं तत्र खलु-भवधारणीयोत्तरक्रियामध्येयाऽसौ उत्तरक्रिया शरीरावगाहना उक्ता सा जघन्येन अगुलस्य संख्येयभागमात्रम्, उत्कृष्टेन योजनशतसहसं-लक्ष योजनम् यावद् अवगन्तव्या, 'एवं नाव थणियकुमाराणं' एवम्-असुरकुमारोक्तरीत्या यावत्नागकुमारसुवर्णकाराग्निकुमार विद्युत्कुमारोदधिकुमारद्वीपकुमार दिक्कुमार पानकुमारस्त नितकुमाराणामपि भवधारणीया, उत्तरवैक्रिया च शरीरावगाहना प्रज्ञप्ता, तत्र भवधारणीया शरीरावगाइना जघन्येन अङ्गुलस्यासंख्येय भागमात्रम्, उत्कृष्टन सप्तरत्नयः, उत्तरवैक्रिया तु जघन्येन अगुलस्य संख्येयभागात्रम्, उत्कृप्टेन योजनशतसहस्रम् अवसे येति भावः, 'एवं ओहियाणं वाणमंतराणं' एवम्-असुरकुमारादीनामिव औधिकानाम्-समुच्चयानां वानव्यन्तराणामपि. भवधारणीया उत्तरवैक्रियां च शरीरावगाहना प्रज्ञप्ता तत्र भाधारणीया जघन्येन अङ्गुलस्या संख्येयभागमात्रम्, उत्कृष्टेन सप्तरत्नयः, उत्तग्वैक्रिया शरीरावगाहना तु जघन्येन मालस्यअसंख्यातवें भाग की है और उत्कृष्ट सात हाथ की होती है। और जो उत्तरवैफ्रिय अवगाहना है, वह जघन्य अगुल के संख्यातवे भाग की तथा उत्कृष्ट एक लाख योजन की कही गई है। इसी प्रकार नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार और स्तनित कुमार भवनवासी देवों की भी भवधारणीय और उत्तर वैक्रिय शरीरावगाहना कही गई है। उनमें से भवधारणीय शरीरावगाहना जघन्य अगुल के असंख्याकवें भाग की और उस्कृष्ट सात हाथ को होती है । उत्तरवैक्रिय अवगाहना जघन्य अंगुल के संख्यातवें भाग की और उत्कृष्ट एक लाख योजन की जाननी चाहिए। ___ असुरकुमार अदि के समान समुच्चय वानव्यन्तरों की भी-अवगाहना दो प्रकार की है-भवधारणीय और उत्तर वैक्रिय । इनमें जो भवधारणीय अवगाहना है, वह जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट सात हाथ હાથની હોય છે. અને જે ઉત્તરક્રિય અવગાહના છે, તે જઘન્ય આંગળના સંખ્યામાં ભાગની તથા ઉત્કૃષ્ટ એક લાખ જનની કહેલી છે. એ જ પ્રકારે નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિઘુકુમાર, ઉદધિકુમાર, દ્વીપકુમાર દિકુમાર, પવનકુમાર, અને સ્વનિતકુમાર, ભવનવાસી દેવાની પણ ભવધારણીય અને ઉત્તરક્રિય શરીરવગાહના કહેલી છે. તેઓમાંથી ભવધારણીય શરીરવગાહના જઘન્ય આંગળના અસંખ્યાતમા ભાગની અને ઉત્કૃષ્ટ સાત હાથની હોય છે. ઉત્તરક્રિય અવગાહના જઘન્ય આંગળના સંખ્યામાં ભાગની અને ઉત્કૃષ્ટ એકલાખ જનની જાગુવી જોઈએ.
અસુરકુમાર આદિના સમાન સમુચ્ચય વાનચન્તરની પણ-અવગાહના બે પ્રકારની છે-ભવધારણીય અને ઉત્તરક્રિય. તેમાં જે ભવધારણીય અવગાહના છે, તે જઘન્ય આંગ