________________
प्रमेयोधिनी टीका पद २१ सू० ७ आहारकशरीरनिरूपणम्
७५५ संख्येयार्पायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति, नो असंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्ति मनुष्याहारशरीरं भवति, गौतमः पृच्छति-'जइ संखेज्जवासाउयकम्मभूमगगम्भवक्कंतिय मांसाहारगसरीरे किं पज्जत्तगसंखेजवासाउय कम्मभूमगगम्भववतिय मणूसआहारगसरीरे अपज्जतगसंखेज्जवासा उय फम्मभूमगगमवक्कंतिय मण्सआहारगसरीरे ?' यदि संख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं तत् किं पर्याप्तकसंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? किं वा अपर्याप्तकसंख्येयवर्पायुष्ककर्मथूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? भगवानाह 'गोयमा हे गौतम ! 'पज्जतग संखेज्जवासाउय कम्मभूमगगब्भवक्कंतियमणसआहारगसरीरे, नो अपज्जत्तगसंखेज्जवासाउय कम्मभूमगगम्भवयकतिय मणूसआहारगसरीरे' पर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति नो अपर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति, गौतमः पृच्छति-'जइ पज्जत्तगसंखेजवासाउय कम्मभूमगगव्भवतिय मणूसाहारसरीरे किं सम्मदिहि पज्जत्तगसंखेजवासाउय का आहारक शरीर होता है, असंख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर नहीं होता।
श्रीगौतमस्वामी-हे भगवन् ! यदि संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है तो क्या पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है अथवा अपर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है ? . ___ भगवान्-हे गौतम ! पर्याप्त संख्यात वर्ष की आयु वाले कर्म भूमि के गर्भज मनुष्य का आहारकशरीर होता है अपर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर नहीं होता।
શ્રીભગવાન-ગૌતમ! સ ખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર નથી હોતાં.
શ્રીગૌતમસ્વામી-હે ભગવન! યદિ સંખ્યાત વર્ષની આયુવાળા કર્મનાભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, તે શું પર્યાપત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના હોય છે અથવા અપર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે ? ....
શ્રીભગવાન કે ગૌતમ પર્યાપ્ત સંખ્યાત વર્ષની આયુ વાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, અપર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર નથી લેતા.