________________
प्रमेयवोधिनी टीका पद २१ सू० ९ तैजसशरीरावगाहना निरूपणम्
૨૭
द्रष्टव्या, गौतमः पृच्छति - 'गेविज्जगदेवस्त णं अंसे ! मारणंतियमुग्वाणं समोहयस्त तेयाairea के महालिया सरीरोगाहणा पण्णत्ता ?' हे भदन्त ! ग्रैवेयकदेवस्य खलु मारणान्तिकसमुद्घातेन समवहतस्य सतः तैजसशरीरस्य किं महाळ्या कियविस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह - 'जोयमा !' हे गौतम! 'सीरपमाणमेत्ता विवखंभवाहल्लेण शरीरप्रमाणमात्रा विष्कम्भवाहल्येन तैजसशरीरावगाहना प्रज्ञता, 'आयामेणं जहणेर्ण विज्जाहरसेढिओ, उकोसेणं जात्र थोलोइयनामा तिरियं जाव सणूमखेते उड्डू जाव सगाई विशणाई' आयामेन दैर्येण तु जघन्येन विद्याधरथेपयः, उत्कृष्टेन यावद् अधोलोकिकग्रामाः, तिर्यग् यावद् मनुष्यक्षेत्रम्, ऊर्ध्वं यावत् स्वचानि विमानानि तावत्प्रमाणा ग्रैवेयक तैजसशरीरावगाहनावसेया, 'अणुत्तशेववाडयस्स वि एवं चैव' अनुत्तरोपपातिकस्यापि देवस्य तैजसशरीरावगाहना एवञ्चैव ग्रैवेय देवोक्तरीत्यैव विष्कम्भवाहल्येन शरीरप्रमाणमात्रा आयामेन जघन्यतो विद्याधरश्रेणयः, उत्कृष्टतो यावद् अधोलौकिकग्रामाः तिर्यग् यावद् मनुष्यक्षेत्रम्, उर्ध्व
-
"
देवों के तैजसारीर की अवगाहना समझनी चाहिए ।
श्री गौतनरवामी - हे गवन् मारणान्तिकसमुद्वान से समवहत नैवेयक देव के तैजसशरीर की अवगाहना कितनी बडी कही गई है ?
भगवान् - हे गौतम! विष्कंभ और बाहल्य की अपेक्षा शरीर के बराबर ही तैजसशरीर की अवगाहना होती है । लम्बाई की दृष्टि से जघन्य विद्याधर श्रेणियों तक और, उत्कृष्ट तीचे अधोलौकिक ग्रामों तक, तिर्खा मनुष्यक्षेत्र तक और ऊपर अपने-अपने विमानों तक ग्रैवेयक देवों के तैजलशरीर की अवगाहना मारणान्तिकमुद्यात के समय में होती है।
अनुत्तरोपपातिक देव के तैजसारीर की अवगाहना भी ग्रैवेयकदेव के समान ही समझ लेनी चाहिए, अर्थात् विष्कंभ और बाहल्य की अपेक्षा शरीर
આદિ દેવેના તેજસશરીની અવગાહના સમજવી જોઇએ.
શ્રીગૌતમરવાની—હે ભગવન્ ! મારણાન્તિક સમુદ્ઘાતથી સમવહત ત્રૈવેયક દેવના તૈજસશરીરની અવગાહના કેટલી મેાટી કહેલી છે ?
શ્રીભગવાન્-હે ગૌતમ ! વિષ્ણુભ અને બાહુલ્યની અપેક્ષાએ શરીરની ખરામર જ તેં સશરીરની અવગાહના હોય છે. લંબાઇની દૃષ્ટિથી જઘન્ય વિદ્યાર્ શ્રેણિયા સુધી અને ઉત્કૃષ્ટ નીચે અધેલૌકિક મામા સુધી, તિછિ મનુન્ય ક્ષેત્ર સુધી અને ઊપર પોતપોતાના વિમાના સુધી ત્રૈવેયક દેવાના đજસશરીરની અવગાહના મારણાન્તિક સમુદ્યાતના સમયમાં થાય છે.
અનુત્તરૌપપાતિક દેવના તૈજસશરીરની અવગાહના પણ ત્રૈવેયક દેવના સમાન જ સમજી લેવી જોઇએ, અર્થાત વિષ્ણુભ અને માહલ્યની અપેક્ષાએ શરીર પ્રમાણ લખાઇમાં