________________
प्रमेयबोधिनी टीका पद २१ सू० ११ अल्पवहुत्वद्वारनिरूपणम् संख्येयगुगा भवति तस्याः सातिरेकयोजनसहस्रप्रमाणत्वात्, ततोऽपि-'वेउब्धियसरीरस्स उक्कोसिया ओगावणा संखेज्जगुणा' वैक्रियशरीरस्य उत्कृष्टा अवगाहना संख्येयगुणा भवति, तस्याः सातिरेकलक्षयोजन प्रमाणत्वात्, 'तेयाकस्मगाणं दो वि तुल्ला उक्कोसिया ओगाहणा असंखे बगुणा' तैनसकार्मणयोरुस्कृष्टावगहना परस्परं द्वयोरपि तुल्या किन्तु-वैक्रियशरीरो स्कृष्टावगाहनातोऽसंख्येयगुणा भाति, तस्याश्चतुर्दश रज्जूस्वरूपलात्, 'जहण्णुकोसियाए
ओगाहणाए सम्बत्थोवा ओरालियसरीरस्स जहणिया ओगाहणा' जघन्य स्कृष्टया अवगाहनया सर्वस्तोका औदारिकशरीरस्य जयन्या अवगाहना भवति 'तेयाकम्माणं दोण्ड वि तुल्ला जहणिया ओगाहणा विसेसाहिया' तैजसफार्मणयोद्वयोरपि स्वस्थाने तुल्या अवगाहना भवति औदारिकशरीरापेक्षया तु जघन्या अब बाहना विशेषाधिका भवति ततोऽपि-'वेउब्धि. यसरीरम्स जहणिया ओगाहणी असंखेजगुणा' वैकि शरीरस्य जघन्या अवगाहना असंख्ये यगुगा भवति, ‘माहारगमरीरस्स जहणियाहितो ओगाहणाहितो तस्सचेव उक्कोसिया की उत्कृष्ट अवगाहना संख्यातगुणी है,क्योंकि वह कुछ अधिक १००० एक हजार योजन की होती है । औदारिकशरीर की अवगाहना की अपेक्षा क्रियशरीर की उत्कृष्ट अवगाहना संख्यातगुणी होती है, क्योंकि उसका प्रमाण किंचित् अधिक एक लाख योजन का है। तैजस और कोमणशरीर की अवगाहना परस्पर में तुल्य है किन्तु वैक्रियशरीर की उत्कृष्ट अवगाहना से असंख्यातगुणी है, क्योंकि उसका प्रमाण चौदहराजू का है।
जघन्योत्कृष्ट अवगाहना का विचार किया जाय तो सब से कम औदारिक शरीर की जघन्य अवगाहना होती है। तैजस और कामणशरीर की जघन्य अवगाहना आपस में बराबर है, परन्तु औदारिक शरीर की जघन्य अवगाहना की अपेक्षा विशेषाधिक है । तैजस और कार्मण शरीर की जघन्य अवगाहना से वैक्रियगरीर की जघन्य अवगाहना असंख्यातगुणी है आहारकशरीर की जघन्य કેમ કે તે એક હાથની જ હોય છે તેની અપેક્ષાએ દારિક શરીરની ઉત્કૃષ્ટ અવગાહના સંખ્યાતગુણ છે, કેમ કે તે કાંઈક અધિક એક હજાર એજનની હોય છે. ઔદારિક શરીરની અવગાહનાની અપેક્ષાએ વેકિયશરીરની ઉત્કૃષ્ટ અવગાહના સંખ્યાતગુણ હોય છે. કેમ કે તેનું પ્રમાણ કાંઈક અધિક એક એક લાખ જનનું છે. તૈજસ અને કામણુશરીરની અવગાહના પરસ્પરમાં તુલ્ય છે પણ વિઝિયશરીરની ઉત્કૃષ્ટ અવગાહનાથી અસંખ્યાનગુણી छ, म ४ तेनु प्रमाण यो रानु छे.
જઘન્યષ્ટ અવગાહનાનો વિચાર કરાયતે બધાથી ઓછી ઔદારિ શરીરની જઘન્ય અવગાહના હોય છે. તેજસ અને કામણુશરીરની જઘન્ય અવગાહના આ દરોઅંદર સરખી છે, પરંતુ દારિક શરીરની જઘન્ય અવગાહનાની અપેક્ષાએ વિશેષાધિક છે. તેજસ અને કામણુશરીરની જઘન્ય અવગાહનાથી વૈક્રિયશરીરની જઘન્ય અવગાહના અસંખ્યાતગણી