________________ 828 प्रयापनासूत्रे ओगाहणा विसेसाहिया' आहारकशरीरस्य जघन्याभ्योऽवगाहनाभ्य स्तस्यैव चाहारकशरीस्य उत्कृष्टा अगाहना विशेषाधिका भवति, देशेनसमधिकत्वात् ततोऽपि-'ओरालियसरी. रस्स उक्कोसिया ओगाहणा संखेजगुणा' औदारिकशरीरस्य उत्कृष्टा अवगाहना संख्येयगुणा भवति, तदपेक्षया-'वेउविषय परीरस्स णं उक्कोसिया ओगाहणा संखेन्जगु गा' वैक्रियशरीरस्य खलु उत्कृष्टा अवगाहना संख्येयगुणा भवति तेयाकम्मगाणं दोण्ड वि तुल्ला उको सिया ओगाहणा असंखिज्जगुणा' तैजस कार्मणयोर्द्वयोरपि तुल्या अवगाहना स्वस्थाने भवति, वैक्रिय शरीरापेक्षयानु तयोरुत्कृष्टा अवगाहना असंख्येयगुणा भवति, प्रागुक्तयुक्तरुपपादितत्वात् / / . 11 // इतिश्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदविभूपित-कोल्हापुरराजगुरू-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-प्रतिविरचितायां श्री प्रज्ञापनासूत्रस्य प्रमेयबोधिन्याख्यायां व्याख्यायां मेकविशतितमं पदं समाप्तम् // 21 // अवगाहना की अपेक्षा उसी की अर्थातू आहारकशरीर की उत्कृष्ट अवगाहना विशेषाधिक है। उसकी अपेक्षा औदारिकशरीर की उत्कृष्ट अवगाहना संख्यात गुणी अधिक है / उसकी अपेक्षा वैक्रियशरीर की उत्कृष्ट अवगाहना संख्यात गुणा अधिक है / जल और कार्मणशरीर की उत्कृष्ट अवगाहना आपसमें तुल्य है किन्तु वैफियशरीर की अपेक्षा असंख्यातगुणी होती है। युक्ति पहले कही जाचुकी है। श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल व्रतिविरचित प्रज्ञापनासूत्र के प्रमेयबोधिनीव्याख्या में इक्कीसवां पद समास / 21 // છે. આહારશરીરની જઘન્ય અવગાહનાની અપેક્ષાએ તેની અર્થાત્ આહારશરીરની ઉત્સુષ્ટ અવગાહના વિશેષાધિક છે. તેની અપેક્ષાએ ઓદારિકશરીરની ઉત્કૃષ્ટ અવગાહના સંખ્યાતગણું અધિક છે. તેની અપેક્ષાએ વૈક્રિયશરીરની ઉત્કૃષ્ટ અવગાહના સંખ્યાતગણી અધિક છે. તિજસ અને કાર્યણશરીરની ઉત્કૃષ્ટ અવગાહના આપસમાં તુલ્ય છે કિન્તુ ક્રિ. યશરીરની અપેક્ષાએ અસંખ્યાતગણી હોય છે. યુક્તિ તે પહેલાં કહેવાઈ ગએલી છે. જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી વાસીલાલજી મહારાજ વિરચિત પ્રજ્ઞાપનાસૂત્રની પ્રમેયાધિની વ્યાખ્યામાં એકવીસમુ પદ સમાપ્ત 21