Book Title: Pragnapanasutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 820
________________ प्रमेयबोधिनी टीका पद २१ ९० १० पुद्गलचयननिरूपणम् जीवः पश्चिमां दिशमाश्रित्य तिष्ठति तदा तस्य पूर्वदिधिका सजातेति चतसृभ्यो दिग्भ्यः पुद्गलानां चयनम्, यदातु स एव अधस्तात् द्वितीयादिप्रतरे मतः सन् पश्चिमदिशमाश्रित्य तिष्ठति तदा ऊर्ध्व दिगपि तस्याधिका संजाता केवलं दक्षिणैव दिगलोकेन व्याहता भवतीति तदपेक्षया पश्चभ्यो दिग्भ्यस्तस्य पुद्गलानां चयनं भवतीति मावः, गौतमः पृच्छति-- 'वेउब्धियसरीरस्प णं भंते ! कडदिसि पोग्गला चिज्जति ?' हे भदन्त ! वैक्रियशरीरस्य खलु कतिदिग्भ्यः-कियतीखो दिग्भ्यः समागत्य पुद्गलाश्चीयन्ते ? सङ्गता भवन्तीति प्रश्नाशयः, भगवानाह-'गोयमा !' हे गौतम ! 'णियमा छदिसिं' निगमात् पइदिग्भ्यः-पड्झ्यो दिग्भ्यो वैक्रियशरीरस्य पुद्गलाश्चीयन्ते, नश्यन्तीत्यर्थः वैक्रियशरीरस्य असनाच्या मध्ये एव संभवेन तदन्यत्र तस्यासंभवात् तस्यापि पुगलानां चयनं नियमतः पस्यो दिग्भ्यो सपति, 'एवं आहारगसरीरस्त दि' 'एवम्-वैक्रियशरीरस्येव आहार कमातीस्यापि सनाडया मध्ये एक संभवात तस्यापि पुद्गलानां चएन नियमात् पस्यो दिग्भ्यो भवतीति भावः, किन्तु-'तेयाकम्मगाणं जहा ओरालियसरीस्स' तैजसकामपयोः शरीरयोः पुद्गलानां चयनं थीदारिकउसके लिए पूर्व दिशा अधिक हो जाती है, अतः वह चार दिशाओं ले पुद्गलों का चयन करता है। जब वह जीव नीचे द्वितीय आदि किसी प्रतर में रहा हुआ हो और पश्चिम दिशा का आश्रय कर रहा हो, तब वह अर्ध्व दिशा से दालों का चयन करता है, अनएक वह पांच दिशाओं ले चयन करता है। उसके लिए सिर्फ दक्षिण दिशा ही अलोक से व्याप्त रहती है। श्री गौतमस्यासी-हे भगवन् ! वैक्रियशरीर के पुदालों का चयन कितनी दिशाओं से होता है? भगवान्-हे गौतन ! वैक्रियशरीर के पुदगल नियम ले छतों दिशाओं से आकर चय को प्राप्त होते हैं, क्योंकि दैनिषशरीर मलनाडी के अन्दर ही हो सकता है, प्रलनाडी के बाहर बैनियशरीर का संभव नहीं है। इसी प्रकार आहारक के विषय में सी समझना चाहिए, अर्थात् आहारक शरीर के पुद्गलों का चयन भी छहों दिशाओं से होता है, क्योंकि आहारक દિશાનો આશ્રય કરી રહેલ હોય, ત્યારે તે ઊર્વ દિશાએથી પણ પુગલેનું ચયન કરે છે, તેથી જ તે પાંચ દિશાઓથી ચયન કરે છે. તેને માટે ફક્ત દક્ષિણ દિશા જ અલેકથી વ્યાપ્ત રહે છે. શ્રીગૌતમસ્વામી–હે ભગવદ્ ક્રિયશરીરના પુલોનું ચયન કેટલી દિશાઓથી શાય છે? શ્રીભગવાન-હે ગૌતમ! વિક્રિય શરીરના પુદ્ગલ નિયમથી છએ દિશાઓથી આવીને ચયને પ્રાપ્ત થાય છે, કેમ કે વૈક્રિયશરીર ત્રસનાડીના બંદર જ હોઈ શકે છે, નાડીની બહાર વૈકિયશરીરને સંભવ નથી. એજ પ્રકારે આહારકના વિષયમાં સમજવું જોઈએ, અર્થાત્ આહારકશરીરના પુદગલાનું ન પણ છએ દિશાઓથી થાય છે, કેમ કે આધારકારી પણ સનાડીમાં જ

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841