Book Title: Pragnapanasutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 823
________________ ८१० प्रशापनासूत्र विघटनमिति यावद् उपचयवदेव अवसेयः, इस्थेवरीत्या पुद्गलचयनं प्ररूप्य सम्प्रति शरीरयोग द्वारं प्ररूपयितुमाह-'जस्स णं भंते ! ओरालियसरीरं तस्स वे उव्यियसरीरं जस्त वेउब्धियसरीरं तस्स ओरालियसरीरं ?' हे भदन्त ! यस्य खल्लु जीवस्य औदारिकशरीरं भवति तस्य किं वैक्रियशरीरमपि भवति ? यत्य वा क्रियशरीर भवति तस्य किम् औदारिकारीरमपि भवति ? भगवानाह-'गोयमा!' हे गौतम ! 'जस्स ओरालियसरीरं तस्स वेउबियसरीरं सिय अस्थि सिय नत्थि, जस्स वेउब्धियसरीरं तस्स ओरालियसरीरं लिय अत्धि सिय नत्थि' यस्य जीवस्यौदारिफशरीरं तस्य वैक्रियशरीरं स्यात्-कदाचिद् अस्ति भवति, स्यात्-कदाचिम्नास्तिनापि भवति, एवं यस्य चैक्रियशरीरं भवति तस्यापि औदारिकशरीरं स्यात्-कदाचिद् अस्ति-भवति, स्यात्-कदाचिम्नास्ति नापि भनति, तथा च य औदारिकशरीरी सन् बैंक्रियलब्धिमान् वैक्रियमारभ्य औदारिकशरीरे वर्तते तस्य तदस्ति तदन्यस्य तमारित, देव___ इस तरह पुदगलों के चयन की प्ररूपणा करके अव शरीरसंयोगद्वार की प्ररूपणा करते हैं श्रीगौतमम्वासी-हे भगवन् ! जिस जीव के औदारिकशरीर होता है क्या उसके वैक्रियशरीर भी होता है ? और जिसके वैक्रियशरीर होता है उसके औदारिकशरीर भी होता है ? ___ भगवाल्-हे गौतम ! जिल जीव के औदारिकशरीर होता है, उसके वैकियशरीर कदाचित् होता है, कदाचित् नहीं होता और जिस जीव के वैक्रियशरीर होता है उसके औदारिकशरीर कदाचितू होता है, कदाचित् नहीं भी होता है। अभिप्राय यह है कि कोई औदारिकशारीरी जीव यदि बैकियलब्धि से सम्पन्न हो और वैक्रियशरीर धनावे तो उसके वैक्रियशरीर होता है। जो वैक्रिय लन्धि वाला नहीं है या वैक्रिय लब्धि से युक्त होकर भी क्रियशरीर न बनाये तो उसके वैक्रियशरीर नहीं होता। देव और नारक वैक्रियशरीर वाले होते हैं. उनके औदारिकशरीर नहीं होता આ રીતે પુદ્ગલોના ચયનની પ્રરૂપણા કરીને હવે શરીર સંગ કારની પ્રરૂપણા છે શ્રીગૌતમસ્વામી–હે ભગવન જે જીવના ઔદાસ્કિશરીર હોય છે. શું તેના વૈકિયશરીર પણ હોય છે? અને જેના વૈકિયશરીર હોય છે તેના દારિક શરીર પણ હોય છે? શ્રીભગવાન હે ગૌતમ ! જે જીવના ઔદારિક શરીર હોય છે, તેના વેકિયશરીર કદાચિ હોય છે, કદાચિતું નથી હોતા અને જે જીવન ક્રિયશરીર હોય છે તેના દારિકશરીર કદાચિત હોય છે, કદાચિત્ નથી પણ હતાં. ' અક્ષિપ્રાય એ છે કે કઈ ઔદ્યારિકશરીરી જીવ જે વૈક્રિયલબ્ધિથી સંપન્ન હોય અને વઝિયશરીર બનાવે છે તેનું વિક્રિયશરીર થાય છે. જે વૈકિયલબ્ધિવાળા નથી અગર વૈક્રિય લબ્ધિથી યુક્ત થઈને પણ વઢિયશરીર ન બનાવે તે તેના ફિયશરીર નથી હોતાં.

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841