________________
-
प्रमेयबोधिनी टीका पद २१ सू० ९ तैजसशरीरावगाहनानिरूपणम्
७८३ यिकस्य अप्कायिकस्य तेजस्कायिकरय वायुकायिकस्य वनस्पतिकायिकस्य चापि तैजसशरीरावगाहना विष्कम्भवाहल्येन शरीरप्रमाणमात्रा, दैर्येण च जघन्येन अङ्गुलख्यासंख्येयभागप्रमाणा, उत्कृष्टेन तु अधोलोकान्ताद् यावदृ लोकान्तम्, ऊर्ध्वलोकान्ताद् वा यावदधोलोकाम्तं तावत्प्रमाणा अवगन्तव्या तथा च सूक्ष्मपृथिवीकायिकोऽधोलोके ऊर्ध्वलोके या स्थितः सन् यदा सूक्ष्मपृथिवीकायिकादितया वादरवायुकायिकतया वा ऊर्यलोके अधोलोकेवोत्प. सुमीहते तदा तस्य मारणान्तिकसमुद्घातेन सवहतस्य उ कृष्टेन लोकान्तात् लोकान्तं यावत् तैजसशरीरावगाहना, इति बोध्यम् एवमफायिकादिष्वपि एकेन्द्रियेषु भावनीयम्, गौतमः पृच्छति-'वेईदियस्स णं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस के महालिया सरीरोगाहणा पण्णत्ता?' हे भदन्त ! द्वीन्द्रियस्य खलु मारणान्तिकसमुद्घातेन वक्ष्यमाणस्वरूपेण समवहतस्य-समवघातं गतस्य सतः, तैजसशरीरस्य किं महालया-कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'सरीरप्पमाणमेत्ता विक्खंमारणान्तिक समुद्घालसे समबहत पृथ्वीकायिक, अपनायिक, तेजस्कायिक, वायुकायिक और बनस्पतिकाधिक के तेजलशरीर की अवगाहना भी विप्कंभ एवं वाहल्य की अपेक्षा शरीरप्रमाण तथा लम्बाई को अपेक्षा जघन्य अगुल के असंख्यातवें भाग की, उत्कृष्ट अधो लोकान्त से ऊर्व लोकान्त तक की या ऊचे लोकान्त से अधोलोकान्त तक की समझनी चाहिए। जय सूक्ष्मकायिक अधो लोक अथवा ऊर्ध्व लोक के अन्तिम किनारे पर समथिवी कायिक के रूप में अथवा वादर पृथ्वीकाधिक के रूप में उर्व लोक या अधो लोक में उत्प न्न होने वाला होता है और मारणान्तिक समुद्घात करता है तब उसके तेजस शरीर की अवगाहना लोकान्तले लोकान्त पर्यन्त की होती है। इसी प्रकार अप्कायिक आदि के विषय में भी जानना चाहिए।
श्रीगौतमस्वामी-हे भगवन् ! मारणान्तिक समुद्घात ले समवहत द्वीन्द्रिय के तैजसशरीर की अवगाहना कितनी महान होती है ?
એજ પ્રકારે મારણાન્તિક સમુદ્રઘાતથી સમવહત પ્રકાયિક, અષ્કાયિક, તેજસ્કાયિક વાયુકાયિક અને વનસ્પતિકાયિકના તૈજસશરીરની અવગાહના પણ વિષ્ઠભ તેમજ બાહલ્યની અપેક્ષાએ શરીર પ્રમાણ તથા લંબાઈની અપેક્ષાએ જઘન્ય અંગુલના અસંખ્યાતમાં ભાગની, ઉત્કૃષ્ટ અધોલકાતથી ઊલકાન્ત સુધીની અગર તે ઊર્ધ્વ કાન્તથી અધોલેકાન સુધીની સમજવી જોઈએ. જ્યારે સૂર્મકાયિક અલેક અથવા ઊáલેકના અંતિમ કિનારા પર સહમ પ્રકાયિકના રૂપમાં અથવા બાદર પૃથ્વીકાયિકના રૂપમાં ઉર્વીલેક અગર અલેકમાં ઉત્પન્ન થનારા હોય છે, અને રણતિક સમુઘાત કરે છે ત્યારે તેના તેજસ શરીરની અવગાહના કાન્તથી કાન્ત પર્યાતની હોય છે. એજ પ્રકારે અષ્કાયિક આદિના વિષયમાં પણ સમજી લેવું જોઈએ.
શ્રીગૌતમસ્વામી–હે ભગવન ! મારણાન્તિક સમુદ્રઘાતથી સમવહત દ્વીન્દ્રિયન તૈજસ