________________
प्रशापनासन ७९४ सनत्कुमारस्य तैजसशरीरावगाइनोक्तरीत्या यावत् माहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रार. देवस्य मारणान्तिकसाघातेन समवहतस्य तैजसशरीरस्यावगाहना विष्कम्भवाहल्येन शरीर. प्रमाणमात्रा, आयामेन जघन्येन अङ्गुलस्यासंख्येयभागमात्रा उत्कृष्टेन अधो यावद् महापाताळम् द्वितीयं त्रिभागम्, तिर्यग् यावत् स्वयंभूरमणसमुद्रः, ऊर्ध्वं यावद् अच्युतः कल्पः, तावत्प्रमाणा अवसे या, गौतमः पृच्छति-'आणयदेवस्स णं संते ! मारणंतियस पुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पण्णता ?' हे भदन्त ! आनतदेवस्य खलु मारणान्तिकसमुद्घातेन समबहतस्य सतः तैजसशरीरस्य किं महालया-कियविस्तारा शरीराक्गाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'सरीरप्पमाणमेत्ता विक्खंभवाहल्लेण" शरीरप्रमाणमात्रा विष्कम्भवाहल्येन आनतदेवस्य तैजसशरीरावगाहना, 'आयामेणं जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव अहोलोइयगामा, तिरियं जाव मणसक्खेत्ते, उडूं जाव अच्चुओ कप्पो' आयामेन-दैर्येण तु जघन्येन अङ्गुलस्यासंख्येयभाग- सनत्कुमार देव के तैजसशरीर की जितनी अवगाहना कही है उतनी ही माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्त्रार देव की, जिसने मारणान्तिक समुद्घात किया हो, नेजल शरीर की अवगाहना समझनी चाहिए। अर्थात् इन सब देवों के तैजसशरीर की अवगाहना भी विष्कम और बाहल्य की अपेक्षा शरीर प्रमाण होती है । लम्बाई की अपेक्षा जघन्य अंगुल के असंख्यातवें भाग की होती है। उत्कृष्ट नीचे महापातालों के दूसरे विभाग तक, तिछे स्वयंभूरमण समुद्र तक और ऊपर अच्युत कल्प तक जाननी चाहिए। ___ श्रीगौतमस्वामी-हे भगवन् ! मारणान्तिक समुद्धात ले समवहत आनत देव के तैजसशरीर की अवगाहना कितनी बड़ी होती है ?
भगवान्-हे गौलम ! विष्कंभ और बाहल्य की अपेक्षा से शरीर के प्रमाण के बराबर अवगाहना होती है । लम्बाई की अपेक्षा जघन्य अंगुल के असंख्यातवें
સનકુમાર દેવના તેજસશરીરની જેટલી અવગાહના કહી તે, તેટલી જ મહેન્દ્ર, બ્રહ્મલેક, લાન્તક, મહાશુક, સહસાર દેવની, જેણે મારણાનિક સમુદુઘાત કર્યો હોય, તેજસશરીરની અવગાહના સમજવી જોઈએ અર્થાત્ એ બધા દેના તેજસશરીરની અવગાહના પણ વિખંભ અને બાહલ્યની અપેક્ષાએ શરીર પ્રમાણ હોય છે. લંબાઈની અપેક્ષાએ જઘન્ય અંગુલને અસંખ્યાતમા ભાગની હોય છે. ઉત્કૃષ્ટ નીચે મહાપાતાલોના બીજા વિભાગ સુધી તિછ સ્વયંભૂરમણ સમુદ્ર સુધી, અને ઊપર અચુકપ સુધી જાણવી જોઈએ.
શ્રીગૌતમસ્વામી–હે ભગવન્! મારણાનિક સમુદ્રઘાતથી સમવહત આનત દેના તેજસશરીરની અવગાહના કેવડી મોટી હોય છે?
શ્રીભગવાન –હે ગૌતમ ! વિષ્ક અને બાહુલ્યની અપેક્ષાએ શરીરના પ્રમાણની બરાપર અવગાહના હોય છે. લંબાઈની અપેક્ષાથી જઘન્ય અંગુલના અસંખ્યાતમા ભાગના