________________
७०
प्रज्ञापासू
'एवं जाव थनियकुमारतेयगसरीरस्स' एवम् - असुरकुमारतैजसशरीरावनाद्दनोक्तरीत्या यावत्नागकुमार सुवर्णकुमाराग्निकुमार विद्युत्कुमारोदधिकुमारद्वीपकुमार दिवकुमार पवन कुमार स्तनितकुमारतै जस्का विरुशरीरस्यापि शरीरावगाहना विष्कम्पवाल्येन शरीरप्रमाणमात्रा, आयामेन जघन्येन अङ्गुलस्यासंख्येयभागयात्रा उत्कृष्टेन पुनरधो यावत् तृतीयस्या पृथिव्या अधस्तनं चरमान्तम्, तिर्यग् यावत् स्वयम्भूरमणसमुद्रस्य वाद्यं वेदिकान्तम् ऊर्ध्वं यावद् ईषत्प्राग्भारा पृथिवीतावत्प्रमाणा अवसेयेति भावः, 'वाणसं तर जोइसियसोहम्मीसाणगा य एवं चैव' वानव्यन्तरज्योतिष्कसौधर्मेशानकाच एवश्चैष- असुरकुमारोतीत्यैव अवसेयाः, तथा च वानव्यन्तरस्य ज्योतिष्कस्य सौधर्मस्य ईशानस्य च सारणान्तिकसमुद्घातेन समवहवस्य तेजस शरीरावगाहना विष्कम्भेण चाहल्येन च शरीरप्रमाणमात्रा, आयायेन जवन्येन अङ्गुलस्यासंख्येयभागमात्रा, उत्कृष्टेन पुनरथो यावत् तृतीयस्यः पृथिव्या अधस्तनं चरमान्तम्,
1-1
असुरकुमार के तैजसशरीर की अवगाहना के समान ही नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, दीपकुमार, दिशाकुमार, पवनकुमार और नितकुमार के तैजसशरीर की भी अवगाहना विष्कंभ और बाहल्य की अपेक्षा शरीर प्रमाण, लम्भाई की अपेक्षा जघन्य अंगुल के असंख्यातवें भाग, उत्कृष्ट face पृथ्वी के अधस्तन चरसान्त तक, तिर्धी स्वयंभूरमण समुद्र की बाह्य वेदिकान्त तक और ऊपर ईषत्प्राग्भार पृथ्वी तक की जानना चाहिए ।
aroन्तर, ज्योतिष्क, सौधर्म तथा ईशान देवों की तैजसशरीर की अवगाहना भी असुरकुमार के समान ही समझना चाहिए। इस प्रकार वारणान्तिक समुद्घात से हत वनव्यन्तर की, ज्योतिष्क की, सौधर्म देव की तथो ईशाने देव की तैजसशरीर संबंधी अवगाहना विष्कंभ और बाहल्य की अपेक्षा शरीर के बराबर होती है । लम्बाई की अपेक्षा से जघन्य अंगुल के असंख्यातवें भाग की होती है, उत्कृष्ट नीचे तीसरी पृथ्वी के अधस्तन चरमान्त तक, तिछ
અસુરકુમારના તૈજસશરીરની અવજ્ઞાહુનાના સમાન જ નાગકુમાર, સુવર્ણ કુમાર, अग्निकुमार, विधु कुमार, अधिभार, द्वीपकुमार, हिशाहुमार, पवनकुमार भने स्तनितકુમારના તેજસશરીરની પણ અવગાહના વિધ્યુંભ અને બાહુલ્યની અપેક્ષાએ શરીર પ્રમાણુ લખાઇની અપેક્ષાએ જઘન્ય અંગુલના અસખ્યાતમાભાગ, ઉત્કૃષ્ટ ત્રીજી પૃથ્વીના અધસ્તન ચરમાન્ત સુધી, તિĪસ્ત્રય ક્રૂરમણ સમુદ્રના બહારની વેદિકાન્ત સુધી અને ઊપર ઇષત્માભાર પૃથ્વી સુધીની જણવી જોઇએ.
વાનભ્યન્તર, યે તિષ્ક, સૌધમ તથા ઇશાન દેવેના તેજસશરીરની અવગાહના પણુ અસુરકુમારના જ સમાન સમજવી જોઇએ, એ પ્રકારે મારણાન્તિક સમુદ્ધાતી સમહત વ નન્યન્તરની, જ્યેતિષ્કની, સૌધર્મ દેવની તથા ઇશન દેવની તૈજસશરીર સંબંધી અવશાહના વિષ્ણુભ અને બાહુલ્યની અપેક્ષાએ શરીરના ખરાખર ડાય છે, લખાઈનો અપેક્ષાથી