________________
७५८
प्रशापनासी गौतम ? 'संजयसम्मदिद्विपजत्तग संखेज्जवासाउय कम्मभूमगगम्भवतिय मणसआहारगसरीरे नो असंजयसम्मतिद्विप जत्ता संखेनवासाउय कम्मभृमगगम्भवक तिय मणूसआहारगसरीरे, नो संजयप्तम्मदिद्विपज्जत्तग संखेज्जवासाउय कम्मभूमगगमवक्कंतिय मणूसाहारगसरीरे' संयत सम्यग्दृष्टि पर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति नो असंयत सम्यग्दृष्टि पर्याप्तयसंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनव्याहारकशरीरं भवति नो वा संयतासंयतसम्यग्दृष्टि पर्याप्तकसंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति, गौतमः पृच्छति-'जइ संजयसम्मदिहिपज्जत्तगसंखेज्जसाउय कम्मभूमगगभवतिय मासआहारगसरीरे किं पमत्तसंजय सम्पद्दिहि पज्जत्तग संखेज्जवासाउय कम्मभूमगगमवतिय मासाहारगसरीरे, अपमत्तसंजय सम्मदिष्टि पजत्तगसंखेजवा पाउय कम्मभूमगणभवक्कंतिय मण्ताहारगसरीरे?' यदि संयत सम्यग्रष्टि पर्याप्त कसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं तत् किं प्रमत्तसंयत सम्यग्दृष्टिपर्याप्तक संख्येयवर्पायुष्ककर्मभूमिगगर्भन्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? किंवा अप्रमत्तसंयतसम्यग्दृष्टिपर्याप्तकसंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकसे है । देशविरति वाला संयतासंयत कहलाता है। ___भगवान्-हे गौतम ! संयत सम्यग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है, असंयत सम्यग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर नहीं होता और न संयतासंयत सम्यग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले फर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है। ___ श्री गौतमस्वामी-हे भगवन् ! यदि संयत सम्यग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है तो क्या प्रमत्त संयत सम्यग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है अथवा अप्रमत्त संयत सम्यग्दृष्टि पर्याप्त संख्यात
શ્રીભગવાન –હે ગૌતમ ! સયત સમ્યગ્દષ્ટિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, અસંયત સમ્યગ્દષ્ટિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર નથી હતાં અને સંયતાસંયત સમ્યદષ્ટિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના પણું આહારક હોતા નથી.
શ્રીગૌતમસ્વામી–હે ભગવન ! યદિ સંયત સમ્યગ્દષ્ટિ પર્યાપ્ત સ ખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, તે શું પ્રમત્ત સંયત સમ્યગ્દષ્ટિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે અથવા અપ્રમત્ત સંયત સમ્યગ્દષ્ટિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા