________________
७७०
प्रज्ञापना खलु किं संस्थितं-किमाकारं प्रज्ञप्तम् ? भगवानाह-'गोयधा !' हे गौतम ! 'मसूरचंदसंठाणसंठिए पण्णत्ते' ममरचन्द्रसंस्थानसंस्थितं-मसरस्य-अन्नविशेपस्य चन्द्राकारम्-अर्द्धचन्द्राकार यद् द्विदलं तस्य संस्थानेन-आकारेण संस्थितं-व्यवस्थितं विशिष्टं पृथिवीकायिकैकेन्द्रियतैजसशरीरं प्रज्ञप्तम् ‘एवं ओरालियसंठाणाणुसारेण भाणियव्यं जाव चउरिदियाण चि' एवम्-पूर्वोक्तरीत्या औदारिकशरीरसंस्थानानुसारेण एकेन्द्रियतैजसशरीरसंस्थानं भणितव्यम्-वक्तव्यं यावद् अप्कायिक तेजस्कायिकवायुकायिकवनस्पतिकारिकैकेन्द्रियतैजसशरीरसंस्थान द्वीन्द्रियजीन्द्रियचतुरिन्द्रियाणाञ्चापि तेजसशरीरसंस्थानं द्रष्टव्यम्, गौतमः पृच्छति-'नेरइया णं भंते ! तेयगसरीरे किं संठिए पण्णत्ते' हे भदन्त ! नैरयिकाणां तैजसशरीरं किं संस्थितं-किमाकारं प्रज्ञप्तम् ? भगवालाह-'गोयमा !' हे गौतम ! 'जह वेउनियसरी' यथा नायिकाणां वैक्रियशरीरे संस्थानं प्रतिपादितं तथा तैजस. शरीरस्या पि संस्थानं प्रतिपत्तव्यम्, 'पंचिंदियतिरिक्खजोणियाणं मसाणं जहा एएसि
श्रीगौतमस्वामी हे भगवन् ! पृथिवीकायिक एकेन्द्रियों का तैजसशरीर किस आकार का कहा है ?
भगवान्-हे गौतम ! मसूर की दाल के आकार का कहा गया है। मसूर एक प्रकार का धान्य होता है और यहां चन्द्र का अर्थ दाल है।
इस प्रकार औदारिकशरीर के संस्थान के अनुसार एकेन्द्रियों के तैजस. शरीर का संस्थान कह लेना चाहिए। अप्कायिकों, तेजस्कायिकों, वायुकायिकों
और वनस्पनिकायिकों के तैजसशरीर का तथा द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रियों के तैजसशरीर का आकार सी औदारिक जैसा हो समझना चाहिए। ___ श्रीगौतमस्वामी-हे भगवन् ! नारकों के तैजलशरीर का संस्थान किस प्रकार का होता है ?
भगवान्-गौतम ! जैसे नारकों के क्रियशरीर का सस्थान कहा है, वैसा
શ્રીગૌતમસ્વામી–હે ભગવન ! પૃથ્વીકાયિક એકેન્દ્રિયેના તેજસશરીર કેવા આકારના કહ્યાં છે?
શ્રીભગવાન –હે ગૌતમ! મસૂરની દાળના આકારના કહેલાં છે. મસૂર એક જાતનું ધાન્ય હોય છે અને અહી ચન્દ્રને અર્થ દાળ છે.
આ રીતે ઔદારિક શરીરના સંસ્થાનાનુસાર એકેન્દ્રિના તેજસ શરીરના સંસ્થાન કહેવાં જોઈએ. અપૂકાચિકે, તેજરકાચિકે, વાયુકાયિક અને વનસ્પતિકાયિકના તેજસશરીરના તથા કીન્દ્રિય ત્રીન્દ્રિય અને ચતુરન્દ્રિયાના તેજસશરીરના આકાર પણ ઔદારિક જેવા જ સમજવા જોઈએ.
શ્રીગૌતમસ્વામી–ભગવન્! નારકેના તેજસશરીરના સંસ્થાન કેવા પ્રકારના હોય છે ? શ્રીભગવાન-ગૌતમ! જેવા નારકેના વિકિય શરીરના સંસ્થાન કહ્યાં છે, તેવાં જ વૈજ