Book Title: Pragnapanasutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 765
________________ प्रज्ञापना 'जइ गभवतिय मणूसआहारगसरीरे किं कम्मभूमगमन्यवकंतिय मणूसआहारगसरीरे, अकस्मभूमगगम्भवतिय मणसभाहारणसरीरे अंतरहीवगगम्भववंतिय मणूस पाहारगसरीरे ?' हे भदन्त ! यदि गर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति तत् किं कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ! किंवा अकर्मभूमिमगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं ' भवति ? किंवा अन्तरद्वीपमगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? भगवालाह-'गोयमा!! हे गौतम ! 'कम्मभूमगगव्सवकंतिय मासाहारगसरीरे नो अकम्मभूमगगम्भवतिय मणूसमाहारगसरीरे, नो अंतरदीवगगम्भवकंतिय मणूस पाहारगसरीरे' कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारशरीरं भवति, नो अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति, नो वा अन्तरद्वी पगगर्भव्युत्क्रान्तिक.मनुष्याहारकशरीरं भवति, गौतमः पृच्छति-'जइ कम्मभूमगगम्भचक्कविय मासाहारगसरीरे किं संखेजवासाउय कम्मभूगगग भवतिय मणूसहारगसरीरे, असंखेजवासाउयकम्मभूमगगम्भवक्कंतिय सणसाहारगसरीरे ?' यदि कर्मभूमिगगभव्युत्क्रान्तिकमनुष्याहारशरीरं भवति तत् किं संख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? किंवा असंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'संखेज्जवासाउय कम्मभूमगगम्भवक्कंतिय मसआहारगसरीरे नो असंखेन्जवासाउय कम्मथूमगगम्भवतिय मणमआहारगसरीरे' भगवान्-हे गौतम ! कर्मभूमि के गर्भज मनुष्य का आहारक शरीर होता है, अकर्मभूमि के गर्भज मनुष्य का आहारकशरीर नहीं होता और न अन्तरद्वीप के गर्भज मनुष्य का आहारकशरीर होता है। गौतमस्वामी-हे भगवन् ! यदि कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है तो क्या मंख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारक शरीर होता है अथवा असंख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारक शरीर होता है ? भगवान्-हे गौतम ! संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य શ્રીગૌતમરવામ-હે ભગવન યદિ ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, તે કર્મ ભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે અથવા અકર્મભૂમિના ગર્ભજ મનુષ્યના હોય છે? અથવા અન્તર્દીપના ગર્ભજ મનુષ્યના હોય છે? શ્રીભગવાન–હે ગૌતમ કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, અકર્મ ભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર નથી હતાં અને અન્તરના ગર્ભજ મનુષ્યના આહારકશરીર પણ નથી હોતાં. શ્રીગૌતમસ્વામી–હે ભગવન ! યદિ કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે તે શું સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહ રકશરીર હોય છે અથવા અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહાર શરીર હોય છે જે

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841