________________
प्रज्ञापना 'जइ गभवतिय मणूसआहारगसरीरे किं कम्मभूमगमन्यवकंतिय मणूसआहारगसरीरे, अकस्मभूमगगम्भवतिय मणसभाहारणसरीरे अंतरहीवगगम्भववंतिय मणूस पाहारगसरीरे ?' हे भदन्त ! यदि गर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति तत् किं कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ! किंवा अकर्मभूमिमगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं ' भवति ? किंवा अन्तरद्वीपमगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? भगवालाह-'गोयमा!! हे गौतम ! 'कम्मभूमगगव्सवकंतिय मासाहारगसरीरे नो अकम्मभूमगगम्भवतिय मणूसमाहारगसरीरे, नो अंतरदीवगगम्भवकंतिय मणूस पाहारगसरीरे' कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारशरीरं भवति, नो अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति, नो वा अन्तरद्वी पगगर्भव्युत्क्रान्तिक.मनुष्याहारकशरीरं भवति, गौतमः पृच्छति-'जइ कम्मभूमगगम्भचक्कविय मासाहारगसरीरे किं संखेजवासाउय कम्मभूगगग भवतिय मणूसहारगसरीरे, असंखेजवासाउयकम्मभूमगगम्भवक्कंतिय सणसाहारगसरीरे ?' यदि कर्मभूमिगगभव्युत्क्रान्तिकमनुष्याहारशरीरं भवति तत् किं संख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? किंवा असंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्याहारकशरीरं भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'संखेज्जवासाउय कम्मभूमगगम्भवक्कंतिय मसआहारगसरीरे नो असंखेन्जवासाउय कम्मथूमगगम्भवतिय मणमआहारगसरीरे'
भगवान्-हे गौतम ! कर्मभूमि के गर्भज मनुष्य का आहारक शरीर होता है, अकर्मभूमि के गर्भज मनुष्य का आहारकशरीर नहीं होता और न अन्तरद्वीप के गर्भज मनुष्य का आहारकशरीर होता है।
गौतमस्वामी-हे भगवन् ! यदि कर्मभूमि के गर्भज मनुष्य का आहारकशरीर होता है तो क्या मंख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारक शरीर होता है अथवा असंख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य का आहारक शरीर होता है ?
भगवान्-हे गौतम ! संख्यात वर्ष की आयु वाले कर्मभूमि के गर्भज मनुष्य
શ્રીગૌતમરવામ-હે ભગવન યદિ ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, તે કર્મ ભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે અથવા અકર્મભૂમિના ગર્ભજ મનુષ્યના હોય છે? અથવા અન્તર્દીપના ગર્ભજ મનુષ્યના હોય છે?
શ્રીભગવાન–હે ગૌતમ કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે, અકર્મ ભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર નથી હતાં અને અન્તરના ગર્ભજ મનુષ્યના આહારકશરીર પણ નથી હોતાં.
શ્રીગૌતમસ્વામી–હે ભગવન ! યદિ કર્મભૂમિના ગર્ભજ મનુષ્યના આહારકશરીર હોય છે તે શું સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહ રકશરીર હોય છે અથવા અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિના ગર્ભજ મનુષ્યના આહાર શરીર હોય છે જે