________________
E
७२८
मापना अन्न सर्वत्र रत्नप्रमादिनैरयिकाणां जयन्येन अवधारणीया शरीरावगाहना अशुलासंख्येगभागप्रमाणा, उत्तरक्रिया शरीरावशाहना तु अगुलस्य संख्येयभागपमाणा अवसेयेत्यभिप्रायेणाह'जहणणं भवधारणिज्जा अंशुलस्स असंखेज्जइमागं, उत्तरवे उजिया अंगुलस्स संखेज्जइभाग' जघन्येन सर्वेषां नैरपिकाणां भवधारणीया शरीरावगाहना अगुलस्या संख्येयभागमात्रम्, उत्तरक्रिया शरीरावसाहनातु भगुलस्य संख्येयभागमानमवगन्तव्येतिभावः, गौतमः पृच्छति'तिरिक्खजोणियपंचिंदिय वेडब्धियसरीरस्म णं अंते ! के महालिया सरीरोगाहणा पणत्ता : हे भदन्त ! तिर्थग्योनिकपञ्चेन्द्रिय क्रियशरीरस्य खलु किं महालया-क्यिद् विस्तारा शरीरावगाहना प्रज्ञासा ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंगुलरंस संखेज्जइभांग उकोसेणं जोयणसयपुहुर्त' जघन्येन अङ्गुलस्य संख्येय भागमात्रम्, उत्कृष्टेन योजनशतपृथक्त्वम्, तिर्यग्योनिकपञ्चेन्द्रियवैक्रियशरीरावगाहना अब सेया तिरश्वाम् योजनशतपृथक्त्वा. दधिकं वै क्रियशरीरावगाहनाकरणशक्तरसाचात्, गौतमः पृच्छति-'सणुस्स पंचिंदियवेउम्बिय
रत्नप्रभा आदि समस्त पृथिवियों के नारकों की जघन्य अवधारणीय अवगाहना अशुल के असंख्यातवें भाग प्रमाण होती है और उत्तर वैक्रिय शरीरावगाहना अंगुल के संख्यान साग की होती है, इस अभिप्राय से कहते हैं-सब नारकों की जघन्य अवधारणीय शरीरावगाहनो अंगुल के असंख्यातवे भाग मात्र की तथा उत्तर वैक्रिय शरीराचगाहना अतुल के संख्यात भाग मात्र की समझनी चाहिए। ___ गौतनवानी-हे भगवन ! तिर्यग्यानिक पंचेन्द्रिय वैक्रियशरीर की अब गाहना किनली बडी कही है ?
अगमान्-हे गौतम ! तिथंच पंचेन्द्रिय के वैक्रिय शरीर की जघन्य अवगहना अंगुल के संशत भाग की और उत्कृष्ट सौ पृथक्त्व योजन की शरीरावगाहना कही गई है। निर्यचों में लौ पृथक्त्व योजन से अधिक की बिक्रिया करने की शक्ति नहीं होली।
રત્નપ્રભા આદિ સમસ્ત પૃથિવિના નારકેની જઘન્ય ભવધારણીય અવગાહના આગળના અસંખ્યાતમાં ભાગ પ્રમાણુ હોય છે અને ઉત્તરક્રિય શરીરવગાહના આંગલના સંખ્યામાં ભગની હોય છે, આ અભિપ્રાયથી કહે છે–બધા નારકની જઘન્ય ભવધારરણીય શરીરવગાહના અંગુલનો અસ ખ્યાતમે ભાગમાત્ર તથા ઉત્તરક્રિય શરીરવગાહના આગળના સંખ્યામાં ભાગમાત્રની સમજવી જોઈએ.
શ્રીગૌતમ સ્વામી-હે ભગવન્ ! તિર્યનિક પ ચેન્દ્રિય ક્રિયશરીરની અવગાહના કેટલી મોટી કહી છે?
શ્રી ભગવાન- હે ગૌતમ 1 તિર્યંચ પંચેન્દ્રિયના વૈક્રિય શરીરની જઘન્ય અવગાહના અંગુલના સંખ્યામાં ભાગની અને ઉકૃષ્ટ સે પૃથકત્વ જનની શરીરવહગાના કેહેલી છે. તિભા સે પૂથકત્વ નથી અધિની વિકિયા કરવાની શક્તિ નથી હોતી