________________
प्रमेयपोधिनी टीका पद २१ सू० ६ वैक्रियशरीरसंस्थाननिरूपणम्
नरूपणम् ... ७२९ । सरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णता ?' हे भदन्त ! मनुष्यपञ्चेन्द्रियवैक्रियः । शरीरस्य किं महालया-कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा ! है मौतम ! 'जहण्णेणं अंगुलस्स संखेज्जइ भागं, उकोसेणं सातिरेगं जोयणसयमहस्सं जघन्येन बगुलस्य संख्येयभागमात्रम् उत्कृष्टेन सातिरेकं योजनशतसहस्रं यावद् मनुष्यपञ्चेन्द्रियवैक्रियशरीरस्य शरीरावगाहना प्रज्ञप्ता, विष्णुकुमारादीनां तथा प्रतीतेः, गौतमः पृच्छति'अमुरकुमारभवणवासिदेव पंचेंदियवेउब्वियसरीरस्स णं भंते ! के महालया सरीरोगाहणा पण्णता?' हे भदन्त ! असुरकुमारभवनवासिदेवपञ्चेन्द्रियवैक्रियशरीरस्य खलु किं महालया- . कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'अमुरकुमाराणां . देवाणं दुविहा सरीरोगाहणा पण्णत्ता' असुरकुमाराणां देवानां द्विविधा शरीरावगाहना प्रज्ञप्ता 'तं जहा-भवधारणिज्जा य उत्तरवेउविधाय' तद्यथा-भवधारणीया च उत्तरवैक्रियाचासुर- . कुमाराणां शरीरावगाहना प्रज्ञप्ता 'तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ' तत्र खलु-भक्धारणीयोत्तरवैक्रियामध्येयाऽसौ. . गौतमस्थामी-हे भगवन् ! मनुष्य पंचेन्द्रिय के वैक्रिय शरीर की अवगाहना कितना बडी कही गई है?
भगवान्-हे गौतम ! मनुष्य पंचेन्द्रिय के वैक्रियशरीर की जघन्य अवगाहना अंगुल के संख्यातभाग मात्र की तथा उत्कृष्ट कुछ अधिक एक लाख योजन की कही है। विष्णुकुमार आदि की इतनी अवगाहना प्रतीत है।
गोतमस्वामी-भगवन् ! असुर कुमार भवनवासी देवों पंचेन्द्रियों के वैक्रिय शरीर की अवगाहना कितनी बडी कही है ?
भगवान्-हे गौतम ! असुर कुमार देवों की शरीरावगाहना दो प्रकार की कही है, वह इस प्रकार है-अवधारणीय और उत्तरवैक्रिय। इन दोनों प्रकार की अवगाहनाओं में जो भवधारणीय शरीरावगाहना है, वह जघन्य अंगुल के
શ્રીગૌતમસ્વામી-હે ભગવન ! મનુષ્ય પંચેન્દ્રિયના વૈક્રિય શરીરની અવગાહના કેટલી મેટી કહેવાયેલી છે ?
શ્રીભગવાન-હે ગૌતમ! મનુષ્ય પંચેન્દ્રિયના વૈક્રિયશરીરની જઘન્ય અવગાહના અલના સંખ્યાત ભાગમાત્રની તથા ઉત્કૃષ્ટ કાંઈક અધિક એક લાખ જનની કહી છે. વિષ્ણુકુમાર આદિની આટલી અવગાહના પ્રતીત છે.
શ્રીગોતમ સ્વામી–હે ભગવન! અસરકુમાર ભવનવાસી દેવ પંચેન્દ્રિયની વૈક્રિયશરીરની અવગાહના કેટલી મેટી કહી છે?
શ્રીભગવાહે ગૌતમ! અસુરકુમાર દેવેની શરીરવગાહના બે પ્રકારની કહી છે, તે આ પ્રકારે–ભવધારણીય અને ઉત્તરકિય આ બનને પ્રકારની અવગાહનાઓમાં જે ભવધાર
શરીરાવગાહના છે, તે જઘન્ય આંગળના અસંખ્યાતમા ભાગની છે અને ઉત્કૃષ્ટ સાત : प्र. ९२