________________
६४
प्रमाणात च्छिम मणूस पंचिंदियवेउब्वियसरीरे, गभवतिय मणूसपंचिंदियवे उब्वियसरीरे है भदन्त ! यदि मनुष्यपश्चेन्द्रियवैक्रियशरीरं भवति तत् किं संमृच्छिममनुष्य पञ्चेन्द्रिय वैक्रियशरोरं भवति ? किं वा गर्भव्युत्क्रान्तिकमनुष्यपञ्चेन्द्रियवैक्रियशरीरं भवति । भगवानाह-'गोयमा !' हे गौतम ! 'णो समुच्छिममणूसपंचिदियवेउध्वियसरीरे, 'गम्भवक्कतियमणूसपंचिंदियवेउव्वियसरीरे' नो संमृच्छिम मनुष्यपपश्चेद्रियवैक्रिसभरी भवति, अपितु गर्भव्युत्क्रान्तिकमनुष्यपञ्चेन्द्रियवैक्रियशरीरं भवति, गौतमः पृच्छति"जइ गन्भवतियमणूसपंचिंदियवेउब्वियसरीरे किं फम्मभूमगगब्भवक्कंतियमणूसपंत्रि'दियवेउब्वियसरीरे, अकम्मभूमगगम्भवपकंतियरणूसपंचिंदियवेउन्चियसरीरे, अंतरदीपमगन्भवतियमणूसपंचिंदियवेउव्वियसरीरे ?' हे भदन्त ! यदि गर्भव्युत्क्रान्तिकमनुष्यपत्रेन्द्रियवैक्रियशरीरं भवति, तकि कर्मभूमिग गर्भव्युत्क्रान्तिकमनुष्यपश्चेन्द्रियवैक्रियशरीरम्, किंवा अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यपश्चन्द्रियवैक्रियशरीरम्, किंवा अन्तरद्वीपकगर्भन्छस्क्रान्तिकमनुष्यपञ्चेन्द्रियवैक्रियशरीरं भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'कम्म___ गौतमस्वामी-हे भगवन् ! यदि मनुष्य पंचेन्द्रियों का वैफियशरीर होलाई तो क्या संमूर्छिम मनुष्य पंचेन्द्रियों का वैक्रियशरीर होता है अथवा गर्भज मनुष्य पंचेन्द्रियों का वैफ्रियशरीर होता है ? -: भगवान-हे गौतम! संमूर्छिम मनुष्य पंचेन्द्रियों का वैक्रियशरीर महीं होता गर्भज मनुष्य पंचेन्द्रियों का वैक्रियशरीर होता है। __ गौतमस्वामी-हे भगवन् ! यदि गर्भज मनुष्य पंचेन्द्रियों का क्रियशरीर होता है तो क्या कर्मभूमिज गर्भज मनुष्य पंचेन्द्रियों का वैक्रियशरीर होता है, अथवा अकर्मभूमिज गर्भज मनुष्य पंचेन्द्रियों का वैफियशरीर होता है अथवा अन्तरद्वीपज गर्भज मनुष्य पंचेन्द्रियों का चैक्रियशरीर होता है ? ..
भगवान्-हे गौतम ! कर्मभूमिज गर्भज मनुष्य पंचेन्द्रिय का वैफियशरीर | શ્રી ગૌતમસ્વામી-હે ભગવન ! યદિ મનુષ્ય પંચેન્દ્રિયેના વૈક્રિયશરીર હોય છે તે શું રમૂછિમ મનુષ્ય પરિદ્રના વૈકિયશરીર હોય છે અથવા ગર્ભજ મનુષ્ય પચેન્દ્રિાના થિંકિયશરીર હોય છે?
શ્રી ભગવાન છે ગૌતમ ! સંમૂઈિમ મનુષ્ય પંચેન્દ્રિયન ક્રિયશરીર નથી હતાં, ‘અભજ મનુષ્ય પદ્ધિના વિઝિયશરીર હોય છે.
શ્રી ગૌતમસ્વામી હે ભગવદ્ ! યદિ ગર્ભજ મનુષ્ય પંચેન્દ્રિના ક્રિયશરીર હોય છે તે શું કર્મસ્મૃમિજ ગર્ભજ મનુષ્ય પંચેન્દ્રિય ક્રિયશરીર હોય છે, અકર્મભૂમિજ ગજ મનુષ્ય પચેન્દ્રિયેના વૈઠિયશરીર હોય છે અથવા અન્તરદ્વીપ જ ગર્ભજ મનુષ્ય પદ્રિના વક્રિયારી હોય છે?
શ્રી ભગવાન ગૌતમી-કર્મભૂમિજ ગર્ભજ મનુષ્ય પંચેન્દ્રિધના મિશરીર હોય