________________
प्रमेयबोधिनी टीका पद २१ ० ४ वैक्रियशरीरभेदनिरूपणम् वैक्रियशरीरं भवति तत् किं पर्याप्तका प्रकृमारभवनवासिदेवपञ्चेन्द्रियवै क्रियशरीरं, भवति ? किंवा अपर्याप्तकासुरकुमार भवनवासिदेव पञ्चेन्द्रियवैक्रियशरीरं भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'पज्जत्ताअसुम्कुमारभवणवासि देव पंचिंदियवे उब्बियसरी रे वि, अपज्जत्तगभसुरकुमारभवणवासिदेवपंथिदिय वेउब्वियसरीरे वि' पर्याप्तकासुरकुमारभवनवासिदेवपञ्चन्द्रियक्रियशरीरमपि भवति, अपर्याप्तकामुरकुमारभवनवासिदेवपञ्चन्द्रियवैक्रियशरीरमपि, भवति 'एवं जाव थणियकुमाराणं दुगओ भेदो' पवम्-असुरकुमारभवनवासिवैक्रियशरीरोक्तरीत्या यावत्-नागकुमारसुवर्णकुमाराग्निकुसार विद्युत्कुमारोदधिकुमारद्वीपकुमारदिकूकुमारपवनकुमार स्तनितकुमाराणामपि वैक्रियशरीरस्य द्विगतो भेदः-पर्याप्तापर्याप्तगतो भेदो भणितव्यः, 'एवं वाणमंतराणं अट्टविहाणं' एवम्-अतुरकुमारादि भवनवासिनामिव वानव्यन्तराणाम् अविधानाम्-यक्षराक्षसहिनाभूनमहोग्य- पुरपपिशाच गन्धर्वादीनामपि अष्टप्रकारकाणां
श्रीगौतमस्वामी-हे भगवन ! यदि असुरकुमार भवनवासी देव पंचेन्द्रिय का वैक्रियशरीर होता है तो क्या पर्याप्तक असुरकुमार अवनवासी देव पंचेन्द्रिय का वैक्रियगरीर होता है अथवा अपर्याप्त असुरकुमार भवनवासी देव पंचेन्द्रिय का वैक्रिय शरीर होता है ? ___ श्रीभगवान्-हे गौतम ! पर्याप्त असुरकुमार भवनबासी देव पंचेन्द्रिय का भी वैक्रियशरीर होता है और अपर्याप्त असुनकमार भवनवासी देव पंचेन्द्रिय का भी वैक्रिय शरीर होता है। इसी प्रकार स्तनिलकुमारों तक दो-दो भेद कहलेना चाहिए, अर्थात् असुरकुमारों की तरह लागकुलारों, सुवर्णकुमारों, अग्निकुमारों, विद्युत्कुमारो, दीपकुमारो, दिशाकुसारी, पवन कुमारों और स्तनितकुमारों के भी पर्याप्तको और अपर्याप्तकों का वैक्रियशरीर होता है। - इसी प्रकार यक्ष, राक्षस, किन्नर, किं पुरुष, भूत, पिशाच, गन्धर्व और महोरग नाम आठ प्रकार के व्यन्त का, पर्याप्त और अपर्याप्त दोनों का, चन्द्र
શ્રી ગૌતમસ્વામી-હે ભગવન! યદિ અસુરકુમાર ભવનવાસી દેવ પચેન્દ્રિયોના વિક્રિયશરીર હોય છે તે શું પર્યાપ્તક અસરકુમાર ભવનવાસી દેવ પંચેન્દ્રિયોના વૈક્રિયશરીર હોય છે અથવા અપર્યાપ્ત અસરમાર ભવનવાસી દેવ પંચેન્દ્રિયોના વૈક્રિયશરીર હોય છે ?
શ્રી ભગવાન હે ગીતમ! પર્યાપ્ત અસુરકુમાર ભવનવાસી દેવ પંચેન્દ્રિયના પણ વાકયશરીર હોય છે અને અપર્યાપ્ત અમરકુમાર ભવનવાસી દેવ પંચેન્દ્રિયના પણ
યશરીર હોય છે. એ જ પ્રકારે સ્વનિતકુમાર સુધી બે બે ભેદ કહી દેવા જોઈએ, અર્થાત્ અસુરકુમારની જેમ નાગકુમારે. સુવર્ણકુમાર, અગ્નિકુમાર, વિદુકુમાર, ઉદધિકુમારે,
કુમાર, દિશાકુરો, પવનકુમાર અને સ્વનિતકુમારોના પણ પર્યાપ્તકે અને અપર્યાપ્તકોના વક્રિયશરીર હોય છે.
એજ પ્રકારે યક્ષ, રાક્ષસ, કિન્નર, કિં પુરૂષ, ભૂત, પિશાચ, ગન્ધર્વ અને મહેરગ
प्र०:८७