________________
प्रमैयबोधिनी टीका पद २१ सू० ५ चैक्रियशरीरसंस्थाननिरूपणम् दिर्यग्योनिकपञ्चेन्द्रियवै क्रियशरीर नानासंस्थानसंस्थितं प्रज्ञप्तम्, 'एवं जलयरथलयरखहयराणवि' एवम्-साञ्चयतिर्यग्योनिकानामिव जलचर स्थलचर खेचराणामपि वैक्रियशरीरं नानासंस्थानसंस्थित प्रज्ञाप्तम्, 'थलयराणवि चउप्पयपरिसप्पाण वि परिसप्पाण वि उरपरिसप्प भुयपरिसप्याण वि' स्थलचराणामपि समुच्चयानाम्, चतुष्पदपरिसणामपि स्थलचरविशेषाणाम्, परिसणामपि समुच्चयानां, खद् विशेषागाञ्च उरःपरिसर्पभुजपरिसाणामपि तिर्यग्योनिकानां वैक्रियशरीराणि नानासंस्थानसंस्थितानि प्रज्ञप्तानि, 'एवं मणूसपंचिंदिय वेउन्वियसरीरे वि' एवम्-तिर्यग्योनिकानामिव मनुष्यपञ्चेन्द्रियवैक्रियशरीरमपि, नानासंस्थानसंस्थितं प्रज्ञप्तम्, तथा च पञ्चन्द्रितिर्यग्योनिकानां मनुष्याणाश्चये क्रियशरीरं नानासंस्थानसंस्थितं भवति तेषां कामचारतः प्रवृत्तत्याम, गौतमः पृच्छति-'आरकुमारभवणवासिदेवपंचिंदियवेउन्धियसरीरे णं भंते ! किं संठाणसंठिए एण्णत्ते' हे भदन्त ! असुरकुमारभवनवासिदेवपञ्चेन्द्रिय
भगवान्-हे गौतम! तिथंच पंचेन्द्रियो का क्रियशरीर नाना संस्थानो वाला होता है।
समुच्चय तिर्यंच पंचेन्द्रियों जीवों की तरह जलचर, स्थलचर और खेचरों का वैक्रिय शरीर भी नाना संस्थानों वाला होता है।
समुच्चय स्थलचरों का, चतुष्पद तथा परिसर्प स्थलचरों का, परिसर्पो में भी उरपरिसपों का वैक्रियशरीर दीनाना संस्थानों वाला होता है। तिर्यंच पंचेन्द्रियों की तरह मनुष्य पंचेन्द्रियों का वैझियशरीर भी नाना संस्थानो वाला कहा गया है। इस प्रकार लियंच पंचेन्द्रियो और मनुष्य पंचेन्द्रियों का वैक्रियशरीर अनेक आकारों का होता है, क्योंकि वे अपनी इच्छा के अनुसार वैक्रियशरीर का निर्माण करते हैं।
गौतमस्वामी-भगवन् ! असुरकुमार भवनवासी देव पंचेन्द्रिय का वैक्रिय शरीर किस संस्थान वाला होता हैं ?
શ્રી ભગવાન-હે ગૌતમ! તિર્યંચ પંચેન્દ્રિયના વેકિયશરીર વિભિન્ન સંસ્થાનેવાળાં डाय छे.
સમુચ્ચય ચિ પંચેન્દ્રિની જેમ જલચર, સ્થલચર, અને ખેચના વક્રિયશરીર પણ વિભિન્ન સંસ્થાનેવાળાં હોય છે.
સમુચ્ચય સ્થલચરના, ચતુષ્પદ તથા પરિસર્પ સ્થલચરના પરિસરમાં પણ ઉરપરિસર્પો અને ભુજપરિસના વૈશ્ચિયશરીર પણ અનેક સંસ્થાનાવાળાં હોય છે.
તિર્યંચ પંચેન્દ્રિયાની જેમ મનુષ્ય પચેન્દ્રિના કિયશરીર પણ અનેક સંસ્થાનવાળાં કહેલાં છે. એ પ્રકારે તિર્યંચ પંચેન્દ્રિય અને મનુષ્ય પંચેન્દ્રિયના વૈકિયશરીર અનેક આકારના હોય છે, કેમકે તેઓ પિતાની ઈચ્છા અનુસાર વિઝિયશરીરનું નિર્માણ કરે છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અસુરકુમાર ભવનવાસી દેવ પંચેન્દ્રિના કિય