________________
प्रमैयबोधिनी टीका पद २१ सू० ६ वैक्रियशरीरसंस्थाननिरूपण
७०३ पश्चानुत्तरौपपातिकानःश्च वैधानिकदेवानां प्रयोजनाभावाद् उत्तरवैक्रियंशरीरं न भवति, परिचारणानिमित्तकं गमनागमननिमित्तकंवोत्तरवैक्रियमेतेपां नो संभवति, किन्तु भवधारणीयं समचतुरस्रसंस्थानसंस्थितं वैक्रियं वोध्यम् ।। सू० ५ ॥
वैक्रियशरीरसंस्थानवक्तव्यता मूलम्-वेउब्वियसरीरस्स णं संते ! के महालिया सरीरावगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्ल असंखेज्जइभागं, उकोसेणं सातिरेगं जोयणलयसहस्लं, वाउकाइय एगिदियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पणत्ता ? गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभागं उकोसेण वि अंगुलस्ल असंखेजइमागं, नेरइय पंचिंदिय वेउव्वियसरीरस्ल णं भंते ! के सहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णता, तं जहा-अवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहणे णं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंचधणुलयाई, तत्थ णं जा सा उत्तरवेउव्विया सा जह पणेणं अंगुलस्त संखेजइभागं, उक्कोसेणं धणुसहस्सं, रयणप्पभापुढवि नेरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-अवधारणिज्जा य उत्तरवेउव्वियय, तत्थ णं जा सा भवधारणिज्जा सा जहष्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई, तत्थ जासा उत्तरवेउब्विया सा जहणणेणं अंगुलस्स असंखेज्जइमागं उक्कोसेणं पण्णरस धणूइं अड्डा इस प्रकार नव ग्रैवेयकों के देवों के तथा पांच अनुत्तरोपपातिक वैमानिक देवों के प्रयोजन का अभाव होने से उत्तर वैक्रियशरीर नहीं होता है । परिचारणा अथवा गमनागमन आदि उनमें होते नहीं हैं, इस कारण वे उत्तर वैक्रियशरीर का निर्माण भी नहीं करते हैं। उनमें केवल भवधारणीय वैक्रियशरीर ही पाया जाता है और उसका संस्थान समचतुरस्र ही होता है ॥ ० ५॥ શૈવેયકના દેવનાં તથા પાંચ અનુત્તરૌપપાતિક વૈમાનિક દેવોનાં પ્રયોજનને અભાવ હોવાથી ઉત્તરક્રિયશરીર નથી હોતાં પરિચારણા અથવા ગમનાગમન આદિ તેમનામાં હતાં જ નથી, એ કારણે તેઓ વૈકિયશરીરના નિર્માણ પણ કરતા નથી. તેમનામાં કેવળ ભવધારણીય વિઝિયશરીર જ મળી આવે છે અને તેમનાં સંસ્થાન સમચતુરસ જ હોય છે. સૂ૦ પા