________________
६९० वैक्रियशरीरं पर्याप्सायर्याप्तगतं द्विविधं प्रज्ञप्तम्, 'जोइसियाण पंचविहाणं ज्योतिष्काणां पलविधानाम्-चन्द्रसूर्यग्रहनक्षत्रताशरूपाणी वैक्रियशरीरं पर्याप्तापर्याप्तगतं द्विविधं प्रज्ञप्तम्, 'वेमाणिया दुविहा-रुप्पोवगा, कप्पातीताय वैमानिका द्विविधाः प्रज्ञप्ता:-कल्पोपपत्रकार, करपातीताच, तत्र 'करपोचगा वारसविहा' कल्पोपपन्नकाः द्वादशविधाः प्रज्ञप्ताः. ते च सौधर्मशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्त्रारान्तप्राणतारणाच्युतरूपा अवसेयाः, 'तेसि पि एवं चेव दुहओ भेदो' तेषामपि-सौधर्मादीनां द्वादशानां वैमानिकानां कल्पोपपमकानां देवानाम, एवञ्चव-असुरकुमारोक्तरीत्यैव द्विगतो भेदः-पर्याप्तापर्याप्तगतो भेद इत्यर्थः प्रज्ञप्ता, 'कप्पातीता दुविहा-गेवेज्जगाय अणुत्तरोववाइयाय' कल्पातीता द्विविधाः प्रज्ञप्ताः- ग्रेवेयकाचे अनुत्तरौपपातिकाश्च, तत्र-'गेवेजगा णवविहा' ग्रैवेयका नवविधाः प्रज्ञप्ताः-उपरितन त्रिकमध्य त्रिकाधस्तनत्रिकभेदात् 'अणुत्तरोववाइया पंचविहा' अनुतरौपपातिकाः पञ्चविधाः प्रज्ञप्ता, विजयवैजयन्तजयन्तापराजितसिद्धभेदात्, 'एएसिं पज्जत्तापज्जत्ताभिलावेणं दुगमो भेदो भाणियव्यो' एतेषाम्-नवग्रेवेयकपञ्चानुत्तरौषपातिकानां कल्पातीतानामपि वैमानिकदेवानां पर्याप्तापर्याप्तामिलापेन द्विगतो भेदो-द्विप्रकारको भेदो भणितव्यः-वक्तव्य इति भावः।०४। सूर्य, ग्रह, नक्षत्र और तारा नामक पांच प्रकार के पर्याप्त और अपर्याप्त ज्योतिष्क देवों का भी-वैक्रिय शरीर समझना चाहिए । वैमानिक देव दो प्रकार के होते हैं कल्पोपपन्न और कल्पातीत । उनमें से कल्पोपपन्न बारह प्रकार के है, यथा-सौधर्म ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्रसहस्रार, आनत, प्राणत, आरण और अच्युत। इनके भी पर्याप्त और अपर्याप्त, यों दो-दो भेद होते हैं और उन दोनो का वैक्रिय शरीर होता है। कल्पातीत-वैमानिक देव दो प्रकार के होते हैं-ग्रैवेयक और अनुत्तरोपपातिक । उनमें ग्रैवेयक देवों के तो नौ भेद हैं-उपरितनत्रिक, मध्यपत्रिक, और अधस्तनत्रिक के भेद से सब मिल कर नौ हैं। अनुत्तरोपपातिक कल्पातीत देव पांच प्रकार के हैं-विजय, वैजयन्त, जयन्त નામના આઠ પ્રકારના વ્યક્તિના પર્યાપ્ત અને અપર્યાપ્ત બનના ચન્દ્ર, સૂર્યગ્રહ, નક્ષત્ર તારાનામક પાંચ પ્રકારના પર્યાપ્ત અને અપર્યાપ્ત તિષ્ક દેવોના પણ વૈકિયશરીર સમજવા જોઈએ. વિમાનિક દેવ બે પ્રકારના હોય છે-કલ્પપપન અને કપાતીત તેમાંથી ४६पो५५न्न मा२ प्र४ारना । छे. रेम, सौधम, शान, सनभा२, भाडेन्द्र, प्रहरा, લાન્તક, મહાશુકે, સહસાર, આનત, પ્રાણુત, આરણ, અચુત, તેમના પણ પયોત અને અપર્યાપ્ત એમ બે-બે ભેદ હોય છે અને તે બનેના ક્રિયશરીર હોય છે. કપાતિ વૈમાનિક દેવ બે પ્રકારના હોય છે-વેયક અને અનુત્તરૌપપાતિક તેમાં ચૈવેયક દેવાની નવ ભેદ છે-ઉપરિતનત્રિક, મધ્યમત્રિક અને અધસ્ત નત્રિકના ભેદથી બધા મળીને નવ છે. ખનુત્તરપપાતિક દેવ પાંચ પ્રકારના છે–વિજય, જયન્ત, જયન્ત, અપરાજિત અને સવ