________________
प्रमेयबोधिनी ठोका पद २१ सू० ४ वैकियशरीरमेदनिरूपणम्
ट भूमगगम्भवक्कनिय मणमपंचिंदियवेउब्धियसरीरे, णो अफम्मभूमगगम्भवक्कंतिय मणूसपंचि. दियघेउब्धियसरीरे' कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यपञ्चन्द्रियवैक्रियशरीरं भवति, नो अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुप्यपञ्चेन्द्रियवैक्रियशरीरं भवति नो वा अन्तरद्वीपकगर्भव्युत्क्रान्तिक मनुष्यपश्चेन्द्रिपवैक्रियशरीरं भवति, गौतमः पृच्छति-'जइ फम्मभूमगगम्भवक्कंतियमणूसपंचिंदिय वेउविव्यसरीरे, किं संखेन्जवासाउथ कम्मभूमगगम्भवक्कैतियमासवेउब्बियसरीरे, असेखेज्जयाप्ताउय कम्मभूमगगम्भवक्कंतियमण्सपंचिंदियवेउचियसरीरे ?' हे भदन्त ! यदि कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यपश्चेन्द्रियवैक्रियशरीरं भवति तत् किं संख्येयवर्षायुष्ककर्मभूमिगग मैन्युत्क्रान्तिकमनुष्यवैक्रियशरीरं भवति ? किंवा असंख्येयवर्षायुष्ककमभूमिगगर्भव्युत्क्रान्तिकमनुष्यपञ्चेन्द्रियवै क्रियशरीरं भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'संखेज्जवासाउयकम्मभूमिगगन्भवतियमणूसपंचिदियवेउब्धियसरीरे, नो असंखेज्जवासाउय कम्मभूमगग
मवक्कंतियमणूसपंचिंदियवेबियसरीरे' संख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यमधेन्द्रियवैक्रियशरीरं भवति, नो असंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यपञ्चेन्द्रियक्रियशरीरं मवति, गौतमः पृच्छति'-'जइ संखेज्जवासाउय कम्मभूमिगगभवतियमनुस्सपंचिदियवे उब्वियसरीरे किं पज्जत्तग संखेजवासाउय फम्मभूमिगमणूपंसपंचिंदियवेउव्वियहोता है, अकर्मभूमिज गर्भज मनुष्य पंचेन्द्रिय का वैक्रियशरीर नही होता तथा
अन्तरद्वीपज गर्भज मनुष्य पंचेन्द्रिय का भी वैक्रियशरीर नहीं होता। - गौतमस्वामी-हे भगवन् ! यदि कर्मभूमिज गर्भज मनुष्य पंचेन्द्रिय का वैक्रियशरीर होता है तो क्या संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्य पंचेन्द्रिय का वैक्रियशरीर होता है अथवा असंख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्य पंचेन्द्रिय का वैक्रियशरीर होता है ? __ भगवान्-हे गौतम ! संख्यात वर्ष की आयु वाले कर्मभूमिज गर्मज मनुष्य पंचेन्द्रिय का वैक्रिय शरीर होता है, असंख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्य पंवेन्द्रिय का वैक्रिय शरीर नहीं होता । છે, અકર્મભૂમિજ ગર્ભજ મનુષ્ય પંચેન્દ્રિયના ક્રિયશરીર નથી હતાં તથા અન્તરદ્વીપ જ ગજ મનુષ્ય પંચેન્દ્રિયના પણ ક્રિયશરીર નથી હતાં.
શ્રી ગૌતમસ્વામી–હે ભગવન ! યદિ કર્મભૂમિ ગર્ભજ મનુષ્ય પરચેન્દ્રિયના વેકિયશરીર હોય છે તે શું સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્ય પંચેન્દ્રિચેના વેકિયશરીર હોય છે અથવા અસંખ્યાત વર્ષની આયુવાળા 'કર્મભૂમિજ ગર્ભજ મનુષ્ય પંચેન્દ્રિયના વૈકિયશરીર હોય છે?
શ્રી ભગવાન ગતમ! સંખ્યાત વર્ષની આયુવાળા કર્મભૂંમિજ ગર્ભજ મનુષ્ય પંચેન્દ્રિયના વૈક્રિયશરીર હોય છે, અસંખ્યાત વર્ષની આયુવાળ કર્મભૂમિજ ગર્ભજ મનુષ્ય ચન્દ્રને દિયશરીર નથી હતાં.