________________
प्रथापनासूत्रे દ૪૮ संख्येयभागमवसेया, एवञ्च एकेन्द्रियाणां पञ्चचत्वारिंशद भेदाः वोध्याः, गौतमः पृच्छति'वेइंदिय ओरालियसरीरस्त णं भंते ! के महालिया सरीरोगाहणा पण्णता ?' हे भदन्त ! द्वीन्द्रियौदारिकशरीरस्य खलु किं महालया कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंगुलस्स असंखेज्जइभार्ग उक्कोसेणं बारस जोयणाई जघन्येनाङ्गुलस्यासंख्येयभागम्, उत्कृष्टेन द्वादश योजनानि द्वीन्द्रियौदारिकशरीस्य शरीरावगाहना प्रज्ञप्ता, 'एवं सव्वत्थ वि अपज्जत्ताणं अंगुळस्स असंखेज्जहभागं जहण्णेण वि उक्कोसेण वि' एवम्-पूर्वोक्तरीत्या सर्वत्रापि द्वित्रिचतुरिन्द्रियेषु अपर्याप्ताना मौदारिकशरीराणामवगाइना अङ्गुलरयासंख्येयभागं जघन्येनापि उत्कृष्टेनापि बोध्या, 'पज्जत्तगाणं जहेव ओरालियस्स ओहियस्स' पर्याप्तानां द्वीन्द्रियौदारिकशरीराणामवगाहना यथैव औदारिकस्य औधिकस्य-समुच्चयस्य द्वीन्द्रियशरीरस्य जघन्येन अङ्गुलस्यासंख्येयभागम् उत्कृष्टेन द्वादशयोजनमुक्ता तथा वक्तव्या ‘एवं तेइंदियाणं तिण्णि गाउयाई एवम्अंगुल के असंख्यातवे भाग की समझनी चाहिए । इस प्रकार एकेन्द्रियों के सघ मिल कर पैंतालीस भंग होते हैं। ____ गौतमस्वामी-हे भगवन् ! द्वीन्द्रिय जीवों के औदारिकशरीर की अवगा. हना कितनी घडी कही गई है? - भगवान्-हे गौतम ! दीन्द्रियों के औदारिकशरीर की अवगाहना जघन्य अंगुल के असंख्यातवें भाग की होती है, उत्कृष्ट बारह योजन की होती है। इसी प्रकार सर्वत्र अर्थात् द्वीन्द्रियो त्रीन्द्रियों तथा चतुरिन्द्रियों में अपर्याप्त जीवों के औदारिकशरीर की जघन्य और उत्कृष्ट अवगाहना अंगुल के असंख्यातवें भाग की समझनी चाहिए । पर्याप्त द्वीन्द्रिय-औदारिकशरीर की अवगाहना उसी प्रकार है जैसे द्वीन्द्रियों के औधिकशरीर की कही है, अर्थात जघन्य अंगुल के असंख्यातवें भागकी और उत्कृष्ट बारह योजन की होती है। અવગાહના આગળના અસંખ્યાતમા ભાગની સમજવી જોઈએ. એ પ્રકારે એકેન્દ્રિયના બધા મળીને પીસ્તાલીસ ભંગ થાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! કીન્દ્રિય જીવોના ઔદારિક શરીરની અવગાહના કેટલી मोटी ही छ ?
શ્રી ભગવાન-હે ગૌતમ! હીન્દ્રિયોના ઔદારિકશરીરની અવગાહના જઘન્ય આંગળના અસંખ્યાતમા ભાગની હોય છે, ઉત્કૃષ્ટ બાર જનની હોય છે. એ પ્રકારે સર્વત્ર અર્થાત્ દ્વીન્દ્રિયે ત્રીન્દ્રિય તથા ચતુિિામાં અપર્યાપ્ત જીવોના ઔદારિક શરીરની જઘન્ય અને ઉત્કૃષ્ટ અવગાહના આંગળના અસંખ્યાતમા ભાગની સમજવી જોઈએ. પર્યાપ્ત દ્વીન્દ્રિય ઔદારિકશરીરની અવગાહના એ પ્રકારે છે, જેવી દ્વિન્દ્રિયેના ઔદારિક શરીરની અવગાહના કહી છે, અર્થાત્ જઘન્ય આંગળના અસંખ્યાતમા ભાગની અને ઉત્કૃષ્ટ બાર એજનની હોય છે,