________________
प्रशायनास्त्र पृथक्त्वमौदारिकशरीरावगाहना, तदपर्याप्तानान्तु जघन्येन उत्कृष्टेन चाङ्गुळस्यासंख्येयभागमात्रमवगाहना बोध्या, 'गम्भवकंतियाणं उक्कोलेणं छगाउयाइं पजत्ताणय२' गर्भव्युत्कान्तिकानां पञ्चेन्द्रियतिर्यग्योनिकानामौदारिकशरीरावगाहना उत्कृष्टेन पड्गव्य॒तानि बोध्या तत्पर्याप्तानाञ्चापि औदारिकशरीरावगाहना उत्कृष्टेन पडूगव्यूतानि अबसेया, तदपर्याप्तानान्तु जघन्येन उत्कृष्टेन चापि पूर्वोक्तरीत्यागुलस्यासंख्येयभागमात्रमौदारिकशरीरावगाहना बोध्या, 'ओहिय चउप्पयपज्जत्तगभवतिय पज्जत्तयाण वि उक्कोसेणं छगाउयाई' औधिकचतुष्पदानाम्-समुच्चयचतुष्पदानाम्-तत्पर्याप्तानाञ्च, तथा गर्भव्युत्क्रान्तिकानां चतुष्पदानाम्-तत्पर्याप्तानामपि पश्चेन्द्रियतिर्यग्योनिकानामौदारिकशरीरावगाहना उत्कृष्टेन षड्गव्यूतानि अवसेया, तदपर्याप्तानान्तु उत्कृष्टेन जघन्येन चापि अङ्गुलस्यासंख्येयभागमात्रम्, 'संमुच्छिमाणं पजत्ताणय गाउयपुहुत्तं उक्कोसेणं' संमूछिमानां तत्पर्याप्तानाश्च चतुष्पदस्थकचरपञ्चेन्द्रियतिरिश्चामौदारिकशरीरावगाहना गव्यूतपृथक्त्वम् ___गर्भज पंचेन्द्रियतियचों के औदारिकशरीर की अवगाहना उत्कृष्ट छह गव्यूति
और पर्याप्त गर्भज पंचेन्द्रिय तिर्थचों के औदारिकशरीर की अवगाहना भी छह गव्युति की होती है। अपर्याप्त गर्भज पंचेन्द्रिय तिर्यंचों के औदारिकशरीर की अवगाहना जघन्य और उत्कृष्ट अंगुल के असंख्यातवें भाग की समझनी चाहिए।
औधिक चतुष्पदों के, औधिक चतुष्पदों के पर्याप्तों के, तथा गर्भज चतु. पदों के एवं पर्याप्त गर्भज चतुष्पदो के औदारिकशरीर की अवगाहना उत्कृष्ट छह गव्यूति होती है । उनके अपर्याप्तों की उत्कृष्ट और जघन्य अवगाहना अंगुल के असंख्यातवें भाग मात्र की होती है संमूछिस चतुष्पद स्थलचर पंचेन्द्रिय तिर्यंचों के शरीर की अवगाहना उत्कृष्ट रूप से गव्यूति पृथक्त्व की होती है। उनके पर्याप्तो के औदारिकशरीर की अवगाहना भी गव्यूति पृथक्त्व की ही અસંખ્યાતમા ભાગની હોય છે.
ગર્ભજ પંચેન્દ્રિયતિર્યંચોના ઔદારિક શરીરની અવગાહના ઉત્કૃષ્ટ છ ગભૂતિ અને પર્યાપ્ત ગર્ભજ પચેન્દ્રિયતિર્યંચોના દારિક શરીરની અવગાહના પણ છગભૂતિની હોય છે. અપર્યાપ્ત ગર્ભજ પંચેન્દ્રિયતિયોના ઔદારિક શરીરની અવગાહના જઘન્ય અને ઉત્કૃષ્ટ અંગુલના અસંખ્યાતમા ભાગની સમજવી જોઈએ.
ઔવિક ચતુષ્પદેના તેમજ પર્યાપ્ત ગર્ભજ ચતુપદેના દારિક શરીરની અવગાહના ઉત્કૃષ્ટ છ ગભૂતિ હોય છે. તેમના અપર્યાપ્તની ઉત્કૃષ્ટ અને જઘન્ય અવગાહના અંગુલના અસંખ્યાતમા ભાગ માત્રની હોય છે. સંમૂર્ણિમ ચતુષ્પદ સ્થલચર પંચેન્દ્રિયતિર્યંચોના શરીરની અવગાહના ઉત્કૃષ્ટ રૂપથી ગભૂતિ પૃથકત્વની હોય છે. તેમના પયોસ્તાના હારિક શરીરની અવગાહના પણ ગભૂતિ પૃથકત્વની જ હોય છે. કિન્તુ તેમના અપોતાના