________________
६५६
प्रयापनासूत्रे सहस्रम्, चतुष्पदस्थलचराणां गच्युतपृथक्त्वम्, उरःपरिसर्पस्थलचराणां योजनपृथक्त्वम्, भुजपरिसर्यस्थलचराणां पक्षिणां खेचराणाञ्च धनुःपृथकत्वमौदारिकशरीरावगाहना वोध्या, इत्येवं पञ्चेन्द्रियतिर्यग्योनिकानामौदारिफशरीरावगाहना मानमभिधाय सम्प्रति मनुष्याणामौदारिकशरीरावगाहना मानं प्ररूपयितुमाह-'मणूस्तोरालिय सरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णता?' हे भदन्त ! मनुष्यौदारिक शरीरस्य खलु किं महालया-कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंगुलस्स असंखेज्जइ भाग, उकोसेणं तिणि गाउयाई' जघन्येन अङ्गुलस्यासंख्येयभागं यावत्, उत्कृष्टेन पुनस्त्रीणि गव्यूतानि देवकुर्शद्यपेक्षया मनुष्याणामौतारिकशरीरावसाहना प्रज्ञप्ता, 'एवं अपज्जत्ताणं जहण्णेणं उक्कोसेणं अंगुलस्स असंखेजइ भागे' एवम्-पूर्वोक्तरीत्या अपर्याशानां मनुष्याणां जघन्येन उत्कृष्टेन अछुलस्यासंख्येयभागमात्रमौदारिकशरीरावगाहना है, चतुष्पद स्थलचरों की अवगाहना गव्यूतिपृथक्त्व की, उरपरिसर्पो की योजन पृथक्त्व की, भुजपरिसर्प स्थलचरों की तथा खेचर पक्षियों की धनुषपृथक्त्व की
औदारिकशरीर की अवगाहना समझनी चाहिए ॥२॥ __इस प्रकार पंचेन्द्रिय तिर्यचों के औदारिकशरीर की अवगाहना का प्रमाण बतला कर अब मनुष्यों के औदारिक शरीर की अवगाहना का प्रमाण निरू. पण किया जाता है
गौतमस्वामी-हे भगवन् ! मनुष्यों के औदारिकशरीर की अवगाहना कितनी बडी कही गई है ? __ भगवान्-हे गौतम ! जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट तीन गव्यूति की होती है । यह अवगाहना देवकुरु आदि की अपेक्षा से समझना चाहिए।
इसी प्रकार अपर्याप्त मनुष्यों की जघन्य और उत्कृष्ट औदारिकशरीर की સ્થલચરની અવગાહના ગભૂતિ પૃથકત્વની, ઉર પરિસર્પોની યોજન પૃથકવની ભુજપરિસર્પસ્થલચની તથા ખેચર પક્ષિયેની ધનુષ્ય પૃથકત્વ ઔદ્યારિક શરીરની અવગાહના સમજવી જોઈએ. મારા . એ પ્રકારે પંચેન્દ્રિયનિચેના ઔદારિક શરીરની અવગાહનાનું પ્રમાણ બતાવીને હવે મનુષ્યના ઔદારિક શરીરની અવગાહનાનું પ્રમાણ નિરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી-હે ભગવન્ મનુષ્યના ઔદારિક શરીરની અવગાહના કેટલી મેટી કહી છે?
શ્રી ભગવાન - હે ગૌતમ ! જઘન્ય અંગુલના સંખ્યામાં ભાગની અને ઉત્કૃષ્ટ ત્રણ ગભૂતિ હોય છે, આ અવગાહના દેવકુરૂ આદિની અપેક્ષાથી સમજવી જોઈએ
એજ પ્રકારે અપર્યાપ્ત મનુષ્યની જઘન્ય અને ઉત્કૃષ્ટ ઔદારિક શરીરની અવગાહના