________________
प्रमेयवोधिनी टीका पद २१ सू० ३ औदारिकशरीरावगाहनानिरूपणम्
६४७ उत्कृष्टेन चावगाहना अगुलस्या संख्येयभाग, यावद् अवसेया, 'पज्जत्तगाणं जहण्णेणं अंगुलस्स यसंखेज्जइ भागं, उक्कोसेणं सातिरेग जोगणसहस्सं' एप्तिानां वनस्पतिकायिकानामौदारिकशरीराणामवगाहना जघन्ये नाङ्गुलस्यासंख्येवभाषा, उत्कृष्टेन सातिरेकं योजनसहस्रमबसेया, 'वायराणं जहणेणं अंगुलस्स असंखेज्जइ भागं, उक्षोसेणं जोयणसहस्सं सातिरंग' बादराणां वनस्पतिका यिौदारिकशरीराणामवगाहना जघन्ये नागुलस्या संख्येयभागम् उत्कृष्टेन योजनसमस्त्र सातिरेकम् अवसेया, 'पज्जत्ताण वि एवं चेव' पर्यातानामपि बादर बनस्पतिकायिकोंदारिकशरीराणाममाहना एवश्चैव-जघन्येनाङ्गुलस्या संख्ये यभागः, उत्कृष्टेन सातिरेकं योजनसहस्त्रं पद्मनाला धपेक्षया योध्या, 'अपज्जत्ताणं जहणणं उकोसेणं अंगुलस्स असंखेज्जइभागं' अपर्याप्तानां बादरवनस्पतिकायिकौदारिकशरीराणामवगाहना जघन्येन उत्कृष्टे न अङ्गुस्यासंख्येयभागमवसे पा, 'सुकुमाणं पज्जत्तापज्जत्ताणय तिण्ड विजहणेणं उन्कोसेणं अगुलस्स असंखेज्जइमाग' सूक्ष्माणां तत्पर्याप्तानां तदपर्याप्तानाच त्रयाणामपि वनस्पतिकायिकौदारिकशरीराणामवगाहना जघन्येन उत्कृष्टेन चाङ्गुलस्याऔर उत्कृष्ट अंगुल के असंख्यातवें भाग की कही है। पर्याप्त बनस्पतिकायिक के औदारिकशरीर की जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट कुछ अधिक हजार योजन की अवगाहना कही है। बादर बनस्पतिकायिकों के
औदारिकशरीर की अवगाहना जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट कुछ अधिक हजार योजन की समझनी चाहिए। पर्याप्त बादर वनस्पतिकारिकों के औदारिकशरीर की अवगाहना भी इसी प्रकार की है, अर्थातू जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट कुछ अधिक हजार योजन की है। यह अवगाहना पद्म के नाल आदि की अपेक्षा से समझनी चाहिए। अपर्याप्त बादर वनस्पतिकायिको के औदारिकशरीर की अवगाहना जघन्य और उत्कृष्ट अंगुल के असंख्यातवे भाग की होती है। सक्ष्म वनस्पतिकायिकों की, उनके पर्याप्तों की तथा अपर्याप्तों की तीनों की जघन्य और उत्कृष्ट अवगाहना ભાગની કહી છે. પર્યાપ્ત વનસ્પતિકાયિકના ઔદાકિશરીરની જઘન્ય આગળના અસંખ્યાતમાં ભાગની અને ઉત્કૃષ્ટ કઈક અધિક હજાર એજનની અવગાહના કહી છે. બાદર વનસ્પતિકાયિકાના દારિક શરીરની અવગાહના જઘન્ય આંગળના અસંખ્યાતમા ભાગની ઉત્કૃષ્ટ કાંઈક અધિક હજાર એજનની સમજવી જોઈએ. પર્યાપ્ત બાદર વનસ્પતિકાયિકના
દારિક શરીરની અવગાહના પણ એજ પ્રકારે કહેલી છે, અર્થાત્ જઘન્ય આંગળના અસંખ્યાતમા ભાગની અને ઉત્કૃષ્ટ કાંઈક અધિક હજાર જનની છે. આ અવગાહના પદ્મના નાલ આદિની અપેક્ષાએ સમજવી જોઈએ. અપર્યાપ્ત બાદર વનસ્પતિકાયિકોના ઔદારિક શરીરની અવગાહના જઘન્ય અને ઉત્કૃષ્ટ આગળના અસ ખ્યાતમા ભાગની હોય છે. સૂમ વનસ્પતિકાયિકેની, તેમના પર્યાપ્તની તથા અપર્યાપ્તની જઘન્ય અને ઉત્કૃષ્ટ