________________
मापना औदारिकशरीराणि हुण्डसंस्थानसंस्थितानि भवन्ति, गौतमः पृच्छति-'गम्भवकंतिय तिरिक्खजोणिय पंचिंदिय ओरालियसरीरेणं भंते ! किं संठाणसंठिए पण्णत्ते ?' हे भदन्त ! गर्भव्युत्क्रान्तिकतिरंग्योनिकपञ्चेन्द्रियौदारिकशरीरं खलु किं संस्थानसंस्थितम्-किमाकारव्यवस्थितं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' हे गौतम ! 'छन्विहसंठाणसंठिए पण्णचे' गर्भव्युत्क्रान्तिकतिर्यग्योनिक पञ्चेन्द्रियौदारिकशरीरं पविधसंस्थानसंस्थितं प्रज्ञप्तम्, 'तं जहा-समचउरंसे' जाव हुंडसंठाणसंठिए' तद्यथा-समचतुरस्रं यावत्-हुंडसंस्थानसंस्थितं न्यग्रोधसंस्थानसंस्थितम्-सादिसंस्थानसंस्थितम्, वामनसंस्थानसंस्थितम्, कुजसंस्थानसंस्थितम्, हुण्ड संस्थानसंस्थितम्, 'एवं पज्जत्तापज्जत्ताणवि ३' एवम्-गर्भव्युत्क्रान्तिक तिर्यग्योनिकानामिव पर्याप्तापर्याप्तानामपि तिर्यग्योनिकगर्भव्युत्क्रान्तिकपञ्चेन्द्रियौदारिकशरीराणामाकारो यथोक्तप्तमचतुरस्रादिपविधसंस्थानसंस्थितोऽवसेयः, तथा च त्रयाणामपि गर्भव्युत्क्रान्तिकपर्याप्तापर्याप्तानां पञ्चेन्द्रियतिर्यग्योनिकानामौदारिकशरीराणि पूर्वोक्तसंमूर्छिम पंचेन्द्रिय तिर्यचो का शरीर हुंड संस्थान वाला ही समझना चाहिए।
गौतमस्वामी-हे भगवन् ! गर्भज तिर्यग्योनिक पंचेन्द्रिय तिर्यंच का औदारिकशरीर किस संस्थान वाला होता है ? ।
भगवान्-हे गौतम ! गर्भज तिर्यग्योनिक पंचेन्द्रिय तिर्यंचो का औदारिकशरीर छहों प्रकार के संस्थानो वाला कहा है। वे संस्थान यों हैं-समचतुरस्र यावतू हुडसंस्थान । अर्थात् समुचतुन, न्यग्रोध, सादि, वामन, कुब्जक और हुंड संस्थान । इसी प्रकार अर्थात् समुच्चय गर्भज तिर्यग्योनिक पंचेन्द्रियो के समान पर्याप्त और अपर्याप्त गर्भज तिर्थग्योनिक पंचेन्द्रियों के औदारिकशरीर भी छहो संस्थानो वोला होता है । यहां भी सामान्य, पर्याप्त और अपर्याप्त गर्भज तिर्यग्योनिक पंचेन्द्रियो का शरीर छहो संस्थानों वाला समझ लेना चाहिए।
इस प्रकार पूर्वोक्त नौ आलापक औधिक तिर्यग्योनिकों के होते हैं। भाव ન્દ્રિાના પર્યાપ્ત સંમૂછિમ પંચેન્દ્રિય તિર્યંચના તથા અપર્યાપ્ત સંમૂર્ણિમ પંચેન્દ્રિયેના શરીર હડસ સ્થાનવાળા જ સમજવા જોઈએ.
શ્રી ગૌતમસ્વામી-હે ભગવન ! ગર્ભજ તિનિક પંચેન્દ્રિય તિર્યંચોના દારિકશરીર છએ પ્રકારના સ સ્થાનેવાળા કહેલાં છે. તે સ સ્થાને આમ છે–સમચતુરસ યાવત. હંડસંસ્થાન. અર્થાત્ સમચતુર, ન્યધપરિમંડલ, સાદિ, વામન, કુર્જ અને હેંડસંસ્થાન એજ પ્રકારે અર્થાત્ સમુચ્ચય ગર્ભજ તિર્યાનિક પચેન્દ્રિયેના સમાન પર્યાપ્ત અને અપર્યાપ્ત ગજ તિર્યનિક પંચેન્દ્રિયેના દારિક શરીર પણ છએ સ સ્થાનવાળા હોય છે. અહીં પણ સામાન્ય, પર્યાપ્ત અને અપર્યાપ્ત ગર્ભજ તિર્યનિક પદ્ધિના શારીર છએ સ સ્થાનેવાળા સમજી લેવા જોઈએ.
આ પ્રકારે પૂર્વોક્ત નવ આલાપક ઔધિક તિનિકે ના હોય છે. ભાવ એ છે.