________________
प्रमेयवोधिनी टीका पद २१ सू० २ औदारिकशरीरसंस्थाननिरूपणम् विधसंस्थानसंस्थितानि अवसेयानि, 'एवं थलयराणवि णवनुत्तराणि' एवम्-जलचरोतरीत्या स्थलचराणामपि पञ्चेन्द्रिगतियग्योनिकानामौदारिकशरीरविपये नव सूत्राणिसमुच्चयस्थलचराणां तत्पर्याप्तानामपर्याप्तानाञ्च त्रयाणाम् ३ एवं सम्मूच्छिम स्थल. चराणां तत्पर्याप्तानामपर्याप्तानाञ्च त्रयाणाम् ६ एवं गर्भव्युत्क्रान्तिक स्थलचराणां तत्पर्याप्तानामपर्याप्तानाच त्रयाणामित्येवं नवसूत्राणि ९ अवसेयानि, 'एवं चउप्पय थलयराण वि' एवम्-समुच्चयस्थलचरोक्तरीत्या चतुष्पदस्थलचराणामपि औदारिकशरीस्य नव सूत्राणिसमुच्चयचतुष्पदस्थलचरतत्पर्याप्तापर्याप्तानां त्रयाणाम्, संमूच्छिमचतुष्पदस्थलचर तत्प
प्तिापर्याप्तानां त्रयाणाम्, गर्भव्युत्क्रान्तिक चतुष्पद स्थलचरतत्पर्याप्तापर्याप्तानाञ्चेत्येवं नवसूत्राणि अवसेयानि, 'उरपरिसप्पथलयराणवि' उरःपरिसर्पस्थ कचराणामपि औदारिसे प्रत्येक के छह प्रकार के आलापक, इस प्रकार नौ के औदारिकशरीर उनचालील प्रकार के संस्थानवाले होते हैं।
थलचर पंचेन्द्रिय तिर्थचों के औदारिकशरीर के विषय में भी नौ सूत्र होते हैं । समुच्चय स्थलचरों का, उनके पर्याप्तों का, अपर्याप्तो का, संमूर्छिम जलचरों का, उनके पोतों का, उनके अपर्याप्तो का, गर्भज स्थलचरों का, उनके पर्याप्तों का, उनके अपर्याप्तो का एक-एक सूत्र होने से सब मिलकर नौ सूत्र होते हैं।
समुच्चय स्थलचरों की तरह चतुष्पद स्थलचरों के औदारिकशरीर संबंधी भी नौ सूत्र होते हैं । वे इस प्रकार-समुच्चय चतुष्पद स्थलचरों का, पर्याप्त चतुष्पद स्थलचरों का, अपर्याप्त चतुष्पद् स्थलचरों का संसूच्छिम चतुष्पद स्थलचरों का, पर्याप्त संभूछिय चतुष्पदों का, अपर्याप्त संस्मूर्छिम चतुष्पदों का गर्भज चतुष्पद स्थलचरों का, पर्याप्त गर्भज चतुष्पद स्थलचरों का, अपर्याप्त गर्भज चतुष्पद स्थलचरों का, एक-एक सूत्र होने से नौ सूत्र होते हैं। આ સ્થલચર પચેન્દ્રિયતિર્યંચોના ઔદારિક શરીરના વિષયમાં પણ નવ સૂત્ર હોય છે. સમુચ્ચય સ્થલચરના, તેમના પર્યાપ્ત, અપર્યાપ્તના, સંમૂર્ણિમ જલચરોના, તેમના પર્યાપ્તના, તેમના અપર્યાપ્તના, ગર્ભજ સ્થલચરના, તેમના પર્યાપ્તના, તેમના અપર્યાપ્તના એક એક સૂત્ર હેવાથી બધા મળીને નવ સૂત્ર થાય છે.
સમુચ્ચય સ્થલચરની જેમ ચતુષ્પદ સ્થલચરના ઔદારિક શરીર સંબંધી પણ નવ સૂત્ર થાય છે. તેઓ આ પ્રકારે–સમુચ્ચય ચતુષ્પદ સ્થલચરના, પર્યાપ્ત ચતુષ્પદ સ્થલચરેના, અપર્યાપ્ત ચતુષ્પદ સ્થલચરના, સંમૂર્ણિમ ચતુષ્પદ સ્થલચરના, પર્યાપ્ત સંસ્ ઈિમ ચતુષ્પદના અપર્યાપ્ત સંમૂર્ણિમ ચતુષ્પદના, ગર્ભજ ચતુષ્પદ સ્થલચરેના, પર્યાપ્ત ગર્ભજ ચતુષ્પદ સ્થલચરોના, અપર્યાપ્ત ગર્ભજ ચતુષ્પદ સ્થલચરેના એક એક સૂત્ર હેવાથી નવ સૂત્ર આપે છે.
प्र० ८०